________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धमलोपकरोऽदितः ॥३२॥को वा जनपदः केन सदाचारेण सत्फलम् ॥को वाचारेण उष्टेन फलं लेनेऽतिःखदम् ॥३३॥ पुरातत्तप्रसिधानि यदा स्थानानि पश्यति ॥ तदैवं सूदमया बुध्या विवेकं लनते बुधः॥३४॥ किंनामेदं स्थलं कस्य कर्मणा केन विश्रुतम् ॥ तस्मात्स किं यशो लेनेऽ-थवा गर्दामवाप्तवान्॥३॥ नानाधर्मरतान नाना-विधजातिकुलान्वितान् ॥ पर्यटन्विविधान्देशा-नेतविज्ञानमभुते॥३६॥ (नक्तंच) लाघवं कर्मसामर्थ्य दीप्तोऽग्निर्मेदसः दयः॥ विनक्तघनगात्रत्वं व्यायामाउपजायते ॥३॥ आलोच्यैवं रूपचन्श
आगमोक्तं च लौकिकम् ॥ विदारफलमत्रस्ता निश्चिक्युस्तं परेद्यवि ॥३०॥ विहारमात्मना साध रूपचन्ज्ञ विधित्सवः॥ विझायैतन्मो
For Private and Personal Use Only