________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मास चैत्यानां वन्दनेन च ॥६५॥ एवं यथासुखं तत्र तेषां निवसतां । स०३ सताम् ॥ निरगादपरिझात श्वैकः परिवत्सरः ॥६६॥ विदर्तुकामाः । पुरतो रूपचन्जास्ततोऽनवन्॥मोदनोऽप्येकत्र वासा-जन्तुमुल्कमना अनूत् ॥६७ ॥ निजाशयानुकूलं ते मोदनं गुणमन्दिरम् ॥ परिज्ञायादनि शुने शस्ते लग्ने प्रतस्थिरे॥६मा विदरन्तः समासेः क्रमाते । नृयुपत्तनम् ॥ सुव्रतस्वामिपादानां निवासेन पवित्रितम् ॥ ६ए॥ यत्प्राचीनं देत्रमादु-र्यस्मिन् नव्यजना घनाः॥ आर्ष धर्म समाराध्य । सजति समवाप्नुवन् ॥ ७॥ तत्रापि चैत्ययात्रादि विधायाग्रे यियासवः॥ रेवामुत्तीर्य विषये दक्षिणे ते पदं न्यधुः॥ ३१ ॥ महाराष्ट्रान्तर्गतं यत् कोंकणाख्योपवर्तनम्॥सीमामुदग्नवां तस्य पश्यन्तस्ते मुदं
H ॥२२॥ १ देशविषयौ तूपवर्तनमित्यमरः।
For Private and Personal Use Only