________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोत्रैतुमितपट्ठेऽथ जिनाद्या भक्तिसूरयः ॥ आसन्नव्यमनोऽम्नोज| प्रबोधे नानुसंनिभाः ॥ ६० ॥ जिनादिसुखसूरीणां कर्मचशनिधाः | परे ॥ विनेया नयनङ्गीषु निपुणा नवन्नुवि ॥ ६१ ॥ तेषामीश्वर| दासाख्याः शिष्या आसन्सतां मताः ॥ तद्दिनेया वृद्धिचन्द्रा नयनी| तिविशारदाः॥ ६२ ॥ तचिष्या लालचन्दाख्या अनवन्नतिविश्रुताः॥ | जिननाषिततत्त्वार्थ- ज्ञातारोऽमलबु- ६यः ॥ ६३ ॥ तेषां विनेया अनवन् रूपचन्द्रा महाधियः। प्रायः शातोत्पादके ते पुरे नागपुरेऽवसन् | ॥६४॥ नॅनोमुनिमिते पट्टे जिनदर्षाख्यसूरयः ॥ अलंचक्रूरूपचन्श| स्तत्पार्श्वे व्रतमादः ॥ ६५ ॥ एवं वीराडूपचन्द्र - संतान उपवर्णितः॥ अधुना प्रस्तुताख्याना -वसरस्तन्निगद्यते ॥ ६६ ॥ एकदा दणदायामे
For Private and Personal Use Only