________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
L
मोत्तृतीयां गतिमाप्नुयात् ॥१०५॥ व्याख्यां श्रुत्वास्य कुरुते सुतः संदे
दसूचनम् ॥ सोमदत्तोऽवबोधार्थ पुनर्व्याख्याति पूर्ववत् ॥ १०६॥ ॥॥
व्याख्याते दिस्त्रिरप्येष सूत्रं चालयते पुनः ॥ सोमदत्तस्तदा रोषासर्वागत्रान्व्यसर्जयत् ॥ १० ॥ बहिराकृष्य तनय-मेवं स विजनेऽब्रवीत् ॥ रे मूढ सागरं तीर्खा कथं मऊसि गोष्पदे ॥१०॥ गहनान्यपि शास्त्राणि लीलया गादते स्म या ॥ नत्तानार्थे वचस्यस्मिन् सा मुढा त्वन्मतिः कथम् ॥ १०॥ सुतोऽवदददो तात य-|| वित्तस्य गतित्रयम् ॥ व्याख्यातं नवता तन्न प्रतिनात्युचितं मम ॥१२॥ (यतः) आयासशतलब्धस्य प्राणेन्योऽपि गरीयसः॥ गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥ १११ ॥ सर्वोत्तमं तत्पात्रे ।
For Private and Personal Use Only