________________
Shri Mahavir Jain Aradhana Kendra
मो०
॥३३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|र्निशम् ॥ ११० ॥ निर्धना धनमिचन्ति दुर्बला बलमेव च ॥ रोगियो रोगदानं च तृष्णया को न वञ्चितः ॥ १११ ॥ न संतोषसमं सौख्यं न दानमनयात्परम् ॥ न दयासदृशो धर्म - स्तत्त्वमेतत्सतां मतम् | ॥ ११२ ॥ वेदनायाः प्रतीकारः सुखत्वेनानिमन्यते ॥ सुखं नैसर्गिकं तेन तिरोभूतं न लक्ष्यते ॥ ११३ ॥ सुखे पौलिके दित्वा रतिमात्मरतिर्भवेत् ॥ यः स धन्यतमो लोके तरंस्तारयते परान् ॥ ११४ ॥ आलोच्यैवं पुनरसौ तीर्थयात्रा विधित्सया || विहर्तुमैच्चत्पूर्वस्यां पू|र्वपुण्यसमीरितः ॥ ११५ ॥ गुणेषु पक्षपातित्वा - चिरं परिचयादपि ॥ मोक्तुं न मोहनं शेकुर्लक्ष्मणाख्यपुरस्थिताः ॥ ११६ ॥ बाप्परुगलान्सोऽथ जव्यान्मधुरया गिरा । बोधयन्निरगाचीघ्रं लक्ष्मणाख्या
For Private and Personal Use Only
स० ४
॥३३॥