________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२४॥ रागिणः श्रावका बोध-निष्णाता गुरवस्तथा ॥ योग ऐषां । नवेर्म-चिस्तत्र किमनुतम् ॥ २५॥श्राधानां रागिणां धर्म-लानोऽस्त्विति विचिन्त्य ते॥ तेषामत्युपरोधेन चतुर्मासी समावसन् । ॥ २६॥ अथ स्वाध्यायनिरतो यशोमुनिरनूतदा ॥ विहारविरतौ /
प्रायः स्वाध्यायो यतिनां नवेत् ॥ २७॥ दृढसंहननत्वेन तपः षष्ठा-y Kष्टमादिकम् ॥ विविधं तेन मुनिना चक्रे कर्मनिकृन्तनम् ॥ २॥
प्रज्वलज्ज्वलनं यो वा-क्राम्येदनिलषन् सुखम् ॥ स एवाझा सरूणां न मन्येत हताशयः ॥ ए॥ यशोमुनिस्तु गुर्वाझा-तिक्रमं । फणिमस्तके ॥ पादन्याससमं मेने समात्राणामियं स्थितिः॥३०॥ पितेव सत्सुतं दृष्ट्वा सबात्रं मोदते गुरुः ॥ सुतेन्यो निर्विशेषा दि
For Private and Personal Use Only