________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समाचकर्ष चित्तानि विषामपि लीलया ॥१३॥गमनावसरं ज्ञात्वा स ४ रूपचन्ताः सदोद्यताः ॥ मोदनेन समं मुम्बा-माजग्मुः स्वःपुरीनिनाम् ॥ १४ ॥ मुम्बायाः सुषमां दृष्ट्वा-निनवामिव मोहनः ॥ मेने | तस्या मोहमयी त्याख्यामनुगतार्थकाम् ॥१५॥ तस्या विपरयां व-11 णिजो वाणिज्ये बढुशोऽन्वदम्॥ऽस्था नवन्ति संपन्नाः संपन्नाश्चापि । ऽर्गताः॥१६॥ दृष्ट्वा विपर्यासमिमं निश्चिकाय स चेतसि ॥ संपद-1 |श्चञ्चलेत्याख्या-मन्वर्यामागमोदिताम् ॥१७॥ तृणीकृतस्वर्गसुखान् | धनिनो धनदोपमान् ॥ शतखएमांशुकधरान् याचमानांश्च उगतान् । ॥१७॥वीय सोऽन्तर्निरणयद् धर्माधर्मफलं श्रुतम् ॥ धर्मात्सुखं ॥२६॥ बहुविध-मधर्माद्दुःखमीहशम् ॥१॥ युग्मम् ॥ राजमार्गान्तिकस्थेषु ।
For Private and Personal Use Only