________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मो०
॥२३॥
असा ॥णा जातयः सन्ति यावन्त्यो धर्मा यावन्त एव च ॥ती- स यास्तथा तळा-तीयाश्वाधिवसन्ति याम् ॥७॥ यत्तुल्या नास्ति नगरी नारते विश्रुतेऽधुना ॥ शोनां यदीयामालोक्य नरः स्वर्गे निरादरः॥१॥ अतिकामति यः क्रोशान् मुहूर्तादश पञ्च च ॥ सबाष्पशकटो यस्याः संप्रति व्यासमासदत्॥॥या योजनसहस्राणां एथक्त्वमपि लङ्घते ॥ निमिषेणापि सा विद्यु-तन्त्री लोकोत्तरस्यदा ॥३॥ चीनपारसशार्मण्या-ङ्ग्लादिदेशेषु नूरिषु॥ आर्यावर्तेऽपि । विस्तारं यतः सांप्रतमागमत् ॥ ४॥ तत्र श्रीरूपचन्शस्ते मोहनेन । समं मुदा ॥ न्यवसन् वसतौ धर्म-ध्यानं तन्वन्त आत्मनि ॥ ५॥ ॥३॥ कारणेऽथ समुत्पन्ने मोदनेन सहान्यदा॥गत्वा मालवके मुम्बा-पुरी
For Private and Personal Use Only