________________
लग्न के अनुसार तथा यंत्र के द्वारा कालज्ञान
५४८
बारहवें में हों तो कहते हैं- कालज्ञान के जानकार पुरुष की तोसरे दिन मृत्यु हो जायगी ।
तथा
उदये पंचमे वाऽपि यदि पापग्रहो भवेत् । अष्टभिर्दशभिर्वा स्याद्दिवसैः पंचता ततः ॥ २०६ ॥
धनुमिथुनयोः सप्तमयोर्यद्य शुभग्रहाः ।
तदा व्याधितिर्वा स्यात्, ज्योतिषामिति निर्णयः ॥ २०७॥
अर्थ - प्रश्न करते समय चालू लग्न अथवा पापग्रह पांचवें स्थान में हो तो आठ या दस दिन में मृत्यु होती है तथा सातवें धनुषराशि और मिथुनराशि में अशुभग्रह आये हों तो व्याधि या मृत्यु होती है; ऐसा ज्योतिषकारों का निर्णय है ।
अब यन्त्र के द्वारा कालज्ञान आठ श्लोकों द्वारा बताते हैं - अन्तःस्थाधिकृतप्राणिनाम प्रणवर्गाभतम् । कोणस्य रेफमाग्नेयपुरं ज्वालाशताकुलम् ॥२०८॥ सानुस्वारंरकाराद्यः, षट्स्वरः पार्श्वतो वृत्तम् । स्वस्तिकांकं बहिःकोणं, स्वाऽक्षरान्तः प्रतिष्ठितम् ॥ २०९ ॥
चतुः- पार्श्वस्थ- गुरुयं, यन्त्रं वायुपुरा वृतम् । कल्पयित्वा परिन्यम्येत् पाद - हुच्छीवसन्धिषु ॥ २१० ॥ सूर्योदयक्षणे सूर्य पृष्ठे कृत्वा ततः सुधीः । स्व-परायुविनिश्चेतुं निजच्छायां विलोकयेत् ॥ २११ ।। पूर्णा छायां यदीक्षेत, तदा वर्ष न पंचता । कर्णाभावे तु पंचत्वं वर्षेर्द्वादशभिर्भवेत् ॥ २१२ ॥ तांगुलिस्कन्धकशपार्श्वनासाक्षये क्रमात् ।
दशाष्ट- सप्त- पंच-व्येक वर्षेर्मरणं दिशेत् ॥ २१३॥ षण्मास्यां म्रियते नाशे, शिरसश्चिबुकस्य वा । ग्रीवानाशे तु मासेनैकादशाहेन दृक्षये ॥ २१४ ॥ सच्छिद्र हृदये मृत्युः दिवसः सप्तभिर्भवेत् । यदि च्छायाद्वयं पश्येद्, यमपाश्वं तदा व्रजेत् ॥२१५॥