Book Title: Vitragstav
Author(s): Hemchandracharya, Bhagvandas Mehta
Publisher: Shrimad Rajchandra Ashram
View full book text
________________
વિશ્વવંદ્ય વીતરાગ દેવ
भवबीजाङ्कुरजनना रागादयः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ इमां समक्षं प्रतिपक्षसाक्षिणामुदारघोषा मुद्घोषणां ब्रुवे । न वीतरागात्परमस्ति दैवर्त, न चाप्यनेकान्तमृते नयस्थितिः ॥ શ્રી હેમચ`દ્રાચાર્ય જી
यस्य संक्लेशजननो रागो नास्त्येव सर्वदा । न च द्वेषोऽपि सत्त्वेषु शमेन्धनदवानलः ॥ न च मोहोऽपि सज्ज्ञानच्छादनोऽशुद्धवृत्तकृत् । त्रिलोकख्यातमहिमा महादेव: स उच्यते ॥
থক
—શ્રીહરિભદ્રાચાય જી
बुद्धस्त्वमेव विबुधाचित बुद्धिबोधात् त्वं शङ्करोऽसि भुवनत्रयशंकरत्वात् । धाताऽसि धीर शिवमार्गविधेविधानात्,
7
व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ - श्री लम्ताभरस्तोत्र प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्नं वदनकमलमङ्कः कामिनीसङ्गशून्यः । करयुगमपि यत्त शस्त्रसंबंधबंध्यं तदसि जगति देवो वीतरागस्त्वमेव ।। શ્રી મહાકવિ ધનપાલ
जयंति यस्याऽवदतोऽपि भारती, विभूतयस्तीर्थकृतोऽप्यनीहितुः । शिवाय धात्रे सुगताय विष्णवे, जिनाय तस्मै सकलात्मने नमः ॥ —શ્રી પૂજ્યપાદસ્વામીજી
ज्ञानलक्ष्मीधनाश्लेषप्रभवानंदनंदितम् । निष्ठितार्थमजं नौमि परमात्मानमव्ययं । - श्रीशुलय द्राचार्यल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 446