Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 54
________________ वीतराग |सविवर. ॥२०॥ रागाद्यै रागद्वेषमोहस्तः स्वरूपं त्याजितः प्राणी नाप्तो भवितुमर्हति उपायशतैरप्याप्तत्वं न जायते । इयमनभावना। महाबलस्खलनादद्रिद्रावणाजलज्वालनादपि रक्तद्विष्टमूढपूर्वकुग्राहिताः सत्येऽप्याप्तवचने प्रत्याययितुं दुष्कराः। श्रयते च " जिनजैमिनिकणभक्षाक्षपादवंदाककपिलसुरगुरुभिः । जगदेकमतीकर्तुं न पार्यते वहतु किमनेन ॥१॥" इति वीतरागस्तोत्रे विपक्षनिरासषष्टप्रकाशयोजना ॥ MORRORISAREERUAROSAROSARMA इह हि केचिन्महामोहोपहतमतयः पुण्यपारस्पृष्टानशरीरिणः स्वयंभुवः स्वभावमुक्तस्वस्वरूपान् किल स्वयं कृतकृत्यानपि भुवनजनानुग्रहाय हितोपदेशकान्निजाप्तान्मन्यन्ते तच्च स्तुतिकृत् पुण्यप्रत्यक्षानुपपत्त्या विसंवादयन्नाह । है| धर्माधर्मी विना नाङ्गं विनाङ्गेन मुखं कुतः। मुखाद्विना न वक्तृत्वं तच्छास्तारः परे कथम् ॥१॥ हे विदितसमस्ततत्त्व भगवन् विमुक्तविपक्षविक्षेपोऽहमपक्षपातेन स्वामिनं विज्ञपयामि यदुतामी तावदास्तिकदर्शनिनः सर्वेऽपि दुर्मोच्यमपि गृहवासपाशमुन्मोच्य कुगतिपातभीरवः परमपदार्थे निःस्वस्वागमप्रामाण्येन प्रवर्तन्ते। आगमाश्चाप्तो|क्तयः । तत्र तैराप्तत्वेन प्रतिपन्नास्तेषामागमप्रणेतृत्वमनुपपन्नं । कुतः? आगमा हि वचनरूपाः, वचनानि च वक्तारमन्तरेण न संभवन्ति, वक्तश्च वक्तत्वं वदनाविनाभूतं, वदनं चाङ्गसंगतमङ्गं च धर्माधमौं विना नोपपद्यते । ततस्ते यद्यादित एव पुण्यपापविनिर्मुक्तास्तदा ध्रुवमशरीरिणः, शरीरविरहिताश्च नियतममुखा, निर्मुखाश्च स्तम्भकुम्भांभोरुहादिवन्न परोपदेष्टारः इति यत्किञ्चिदेतत् । तथास्य जगतः सृष्टिसंहारावपि पुरुषविशेषकर्तृकावपि केचित् ( वदन्ति ) ब्रुवते च । “ ब्राह्मण मानेन वर्षश ॥२०॥ Jan Education For Private Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194