Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 139
________________ Jain Educatio अथ श्रीवीतरागस्तोत्रस्यावचूर्णिः । ॥ ॐ ॥ जयति श्रीजिनो वीरः सर्वज्ञः सर्वकामदः । यस्याङ्गियुगलं कल्पपादपैर्युग्मजातकम् ॥ १ ॥ नत्वा निजगुरून् सारसारस्वतविभाद्भुतान् । वीतरागस्तवान्वर्थे बालगम्यं करोम्यहम् ॥ २ ॥ तथाहि - पूर्व स्वर्गसहोदरे पत्तननगरे निजसहजपराक्रमाक्रान्तराजचक्रः परमप्रभुतानुकृतशको दुर्द्धरविरोधिसिन्धुरभयकरकरालकरवालः दशदिमण्डपाखण्डमण्डनकीर्तिव्रततिवितानालवालः प्रजापालश्रीकुमारपालश्चतुः सागरावधि धात्रीधवतां दधातिस्म, सच कलिकालसर्वज्ञश्वेता|म्बरादिषड्दर्शनाखण्डिताज्ञस्वप्रज्ञापराभूतसुरसूरिश्री हेमसूरिवचनामृतेन गलितमिथ्यात्वगरलः सरलतर श्रीजिनमार्ग प्रतिपन्नवान्, श्रीजिनोत्तनवतत्त्वानि श्रद्धधानः प्रथमत्रतेऽष्टादशदेशेष्वमारिप्रवर्तनं मारिशब्दश्रवणेऽपि क्षपणकरणं, द्वितीये विपर्ययेणाऽसत्यवचने आचाम्लं, तृतीये द्विसप्ततिलक्षनिवींराधनमोचनं, चतुर्थे धर्मप्रात्यनन्तरं पाणिग्रहणनियमः | चतुर्मास के त्रिधा शीलपालनं, भोपलदेवाद्यष्टभार्यामरणे प्रधानप्रभृतिभिर्वहु कथनेऽपि पाणिग्रहणाकरणं, पञ्चमे पडष्टौ कोव्यः सुवर्णरूप्ययोः दशशततोलका महार्घ्यमणिरत्नानां द्वात्रिंशत् २ सहस्रमणानि तैलघृतयोः त्रीणि २ लक्षाणि शाल्यादिधान्यपुटकानामेकादश शतानि गजानां पञ्चाशत्सहस्रा रथानामेकादशलक्षास्तुरङ्गमानां सर्वसैन्यमीलनेऽष्टादश लक्षा अष्टा विंशतिलक्षाः सुभटानां सहस्रमुष्ट्राणामशीतिसहस्रा गवां पञ्च २ शतानि गृहासभायानपात्र शकटवाहिन्यादीनां षष्ठे चतुमसके पत्तनपरिसरादधिकदिग्गतिनिषेधः, सप्तमे मद्यमांसम धुम्रक्षणत्रहुवीजपञ्चोदुन्वरानन्तकाय घृतपूरादिनियमः । tional For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194