Book Title: Vitrag Stotram
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वीतराग.
॥६५॥
Jain Education
मन्दारदामवन्नित्यमवासितसुगन्धिनि । तवाङ्गे भृङ्गतां यान्ति नेत्राणि सुरयोषिताम् ॥ २ ॥
मन्दा० हेवीतराग! मन्दारदामवत् कल्पद्रुमपुष्पमालावन्नित्यं सर्वदापि अथवा कृत्रिमपरिमलकलिते तवाङ्गे शरीरे सुरयोषितां देवाङ्गनानां नेत्राणि नयनानि भृङ्गतां भ्रमरभावं यान्ति प्रयन्ति । " स्त्रीणामक्ष्णां कटाक्षाणां शुक्लता श्यामताऽथवेति” वचनाद्भृङ्गतारोपणम् ॥ २ ॥
दिव्यामृतरसास्वादपोषप्रतिहता इव । समाविशन्ति ते नाथ ! नाङ्गे रोगोरुगवजाः ॥ ३ ॥
दिव्या० हे नाथ! ते तवाङ्गे देहे रोगाः कासश्वासादयस्त एवोरुगाः सर्पास्तेषां व्रजास्ते न पोषो वर्द्धनं तेन प्रतिहताः पराङ्मुखीकृता इव इवोपमायाम् ॥ ३ ॥
त्वय्यादर्शतलालीनप्रतिमाप्रतिरूपके । क्षरत्स्वेदविलीनत्वकथापि वपुषः कुतः ॥ ४ ॥
त्वया० त्वयि आदर्शतलालीनप्रतिमाप्रतिरूपके दर्पणतलप्रतिबिम्वितरूपसदृशेऽपरं मलादि दूरे क्षरत्स्वेदविलीनत्वकथा स्रवत्स्वेदक्लिन्नत्ववार्तापि वपुषश्शरीरस्य कुतः श्रमसाध्वसादेः स्यादित्यध्याहार्यमिति प्रथमातिशयश्चतुर्भिः श्लोकैः ॥४॥
न केवलं रागमुक्तं वीतराग? मनस्तव । वपुः स्थितं रक्तमपि क्षीरधारासहोदरम् ॥ ५ ॥ द्वितीयं दर्शयन्ति-न के० हेवीत केवलमेकं तव मनश्चित्तं रागमुक्तं रागेण संसारमूर्छया रहितं नास्ति, वपुः स्थितं शरीरस्थं रक्तमपि रुधिरमपि क्षीरधारासहोदरं दुग्धधाराघवलं रागमुक्तमित्यर्थः ॥ ५ ॥
जगद्विलक्षणं किंवा तवान्यद्वक्तुमीश्महे । यदविश्रमबीभत्सं शुभ्रं मांसमपि प्रभो ! ॥ ६ ॥
For Private & Personal Use Only
2-1
अवचू.
॥६५॥
jainelibrary.org

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194