SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥६५॥ Jain Education मन्दारदामवन्नित्यमवासितसुगन्धिनि । तवाङ्गे भृङ्गतां यान्ति नेत्राणि सुरयोषिताम् ॥ २ ॥ मन्दा० हेवीतराग! मन्दारदामवत् कल्पद्रुमपुष्पमालावन्नित्यं सर्वदापि अथवा कृत्रिमपरिमलकलिते तवाङ्गे शरीरे सुरयोषितां देवाङ्गनानां नेत्राणि नयनानि भृङ्गतां भ्रमरभावं यान्ति प्रयन्ति । " स्त्रीणामक्ष्णां कटाक्षाणां शुक्लता श्यामताऽथवेति” वचनाद्भृङ्गतारोपणम् ॥ २ ॥ दिव्यामृतरसास्वादपोषप्रतिहता इव । समाविशन्ति ते नाथ ! नाङ्गे रोगोरुगवजाः ॥ ३ ॥ दिव्या० हे नाथ! ते तवाङ्गे देहे रोगाः कासश्वासादयस्त एवोरुगाः सर्पास्तेषां व्रजास्ते न पोषो वर्द्धनं तेन प्रतिहताः पराङ्मुखीकृता इव इवोपमायाम् ॥ ३ ॥ त्वय्यादर्शतलालीनप्रतिमाप्रतिरूपके । क्षरत्स्वेदविलीनत्वकथापि वपुषः कुतः ॥ ४ ॥ त्वया० त्वयि आदर्शतलालीनप्रतिमाप्रतिरूपके दर्पणतलप्रतिबिम्वितरूपसदृशेऽपरं मलादि दूरे क्षरत्स्वेदविलीनत्वकथा स्रवत्स्वेदक्लिन्नत्ववार्तापि वपुषश्शरीरस्य कुतः श्रमसाध्वसादेः स्यादित्यध्याहार्यमिति प्रथमातिशयश्चतुर्भिः श्लोकैः ॥४॥ न केवलं रागमुक्तं वीतराग? मनस्तव । वपुः स्थितं रक्तमपि क्षीरधारासहोदरम् ॥ ५ ॥ द्वितीयं दर्शयन्ति-न के० हेवीत केवलमेकं तव मनश्चित्तं रागमुक्तं रागेण संसारमूर्छया रहितं नास्ति, वपुः स्थितं शरीरस्थं रक्तमपि रुधिरमपि क्षीरधारासहोदरं दुग्धधाराघवलं रागमुक्तमित्यर्थः ॥ ५ ॥ जगद्विलक्षणं किंवा तवान्यद्वक्तुमीश्महे । यदविश्रमबीभत्सं शुभ्रं मांसमपि प्रभो ! ॥ ६ ॥ For Private & Personal Use Only 2-1 अवचू. ॥६५॥ jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy