________________
वीतराग.
॥६५॥
Jain Education
मन्दारदामवन्नित्यमवासितसुगन्धिनि । तवाङ्गे भृङ्गतां यान्ति नेत्राणि सुरयोषिताम् ॥ २ ॥
मन्दा० हेवीतराग! मन्दारदामवत् कल्पद्रुमपुष्पमालावन्नित्यं सर्वदापि अथवा कृत्रिमपरिमलकलिते तवाङ्गे शरीरे सुरयोषितां देवाङ्गनानां नेत्राणि नयनानि भृङ्गतां भ्रमरभावं यान्ति प्रयन्ति । " स्त्रीणामक्ष्णां कटाक्षाणां शुक्लता श्यामताऽथवेति” वचनाद्भृङ्गतारोपणम् ॥ २ ॥
दिव्यामृतरसास्वादपोषप्रतिहता इव । समाविशन्ति ते नाथ ! नाङ्गे रोगोरुगवजाः ॥ ३ ॥
दिव्या० हे नाथ! ते तवाङ्गे देहे रोगाः कासश्वासादयस्त एवोरुगाः सर्पास्तेषां व्रजास्ते न पोषो वर्द्धनं तेन प्रतिहताः पराङ्मुखीकृता इव इवोपमायाम् ॥ ३ ॥
त्वय्यादर्शतलालीनप्रतिमाप्रतिरूपके । क्षरत्स्वेदविलीनत्वकथापि वपुषः कुतः ॥ ४ ॥
त्वया० त्वयि आदर्शतलालीनप्रतिमाप्रतिरूपके दर्पणतलप्रतिबिम्वितरूपसदृशेऽपरं मलादि दूरे क्षरत्स्वेदविलीनत्वकथा स्रवत्स्वेदक्लिन्नत्ववार्तापि वपुषश्शरीरस्य कुतः श्रमसाध्वसादेः स्यादित्यध्याहार्यमिति प्रथमातिशयश्चतुर्भिः श्लोकैः ॥४॥
न केवलं रागमुक्तं वीतराग? मनस्तव । वपुः स्थितं रक्तमपि क्षीरधारासहोदरम् ॥ ५ ॥ द्वितीयं दर्शयन्ति-न के० हेवीत केवलमेकं तव मनश्चित्तं रागमुक्तं रागेण संसारमूर्छया रहितं नास्ति, वपुः स्थितं शरीरस्थं रक्तमपि रुधिरमपि क्षीरधारासहोदरं दुग्धधाराघवलं रागमुक्तमित्यर्थः ॥ ५ ॥
जगद्विलक्षणं किंवा तवान्यद्वक्तुमीश्महे । यदविश्रमबीभत्सं शुभ्रं मांसमपि प्रभो ! ॥ ६ ॥
For Private & Personal Use Only
2-1
अवचू.
॥६५॥
jainelibrary.org