Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 171
________________ SESSAGESSATE SHOES चमूश्रेणी निघ्नन् निराकुर्वन्नुपसृज्यन्ते सत्पथात् प्रच्याव्यन्ते कातरा नरा एभिरित्युपसर्गास्तान् प्रतिक्षिपन दूरे निरस्यन् , शमसौहित्यं शमामृततृप्तिं, प्राप्तोऽस्यतः कारणान्महतां वैदुषी चतुरता काप्यपूर्वास्ति ॥१॥ अरक्तो भुक्तवान्मुक्तिमद्विष्टो हतवाद्विषः । अहो महात्मनां कोऽपि महिमा लोकदुर्लभः ॥२॥ ___ अर० हे वीतराग! त्वमरक्तो रागरहितो, मुक्तिकामिनी भुक्तवानद्विष्टो द्वेषरहितस्त्वं द्विषः कषायादीन् हतवान्निरस्तवानहो इत्याश्चर्ये, महात्मनां महानुभावानां, महिमा गुरुत्वं, कोप्यपूर्वो लोकदुर्लभः प्राकृतदेवैरप्रायः॥२॥ ___ सर्वथा निर्जिगीषेण भीतभीतेन चागसः । खया जगत्रयं जिग्ये महतां कापि चातुरी ॥३॥ हे वीतराग! सर्वथा सर्वप्रकारैर्निर्जिगीषण परपराभवेच्छारहितेनागसः पापादीतभीतेन विभ्यता त्वया जगत्रयं सुरासुरनरलक्षणं जिग्ये आज्ञा माहितमित्यर्थे महतां भवादृशां, चातुरी काप्यपूर्वा ॥३॥ __दत्तं न किञ्चित्कस्मैचिन्नात्तं किश्चित्कुतश्चन । प्रभुत्वं ते तथाप्येतत्कला कापि विपश्चिताम् ॥४॥ दत्तं हे वीतराग! त्वया किञ्चिद्रामग्रासादि कस्मैचित्सेवकाय न दत्तं नार्पित, कुतश्चन किश्चिद्दण्डादिन गृहीतं, तथापि ते प्रभुत्वमैश्वर्यमेतत्समवसरणादिलक्ष्मीदर्शनेन वचनातिगमतो विपश्चितां विदुषां कला काप्यपूर्वा ॥४॥ । यद्देहस्यापि दानेन सुकृतं नार्जितं परैः । उदासीनस्य तन्नाथ! पादपीठे तवालुठत् ॥५॥ यद्दे हे नाथ! यत्सुकृतं परैःसुगतादिभिः शरीरवितरणेनापि नोपार्जितं तदुपकारित्वलक्षणमुदासीनस्य मध्यस्थस्यापि 18|| तव पादपीठ इत्यवज्ञादर्शनं तथाविधोग्रतपःक्षमादमादीनां प्रभौ सद्भावात् ॥५॥ AKARMARKARSANSARAN Jain Edu.१४ For Private Personal Use Only Plainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194