SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ SESSAGESSATE SHOES चमूश्रेणी निघ्नन् निराकुर्वन्नुपसृज्यन्ते सत्पथात् प्रच्याव्यन्ते कातरा नरा एभिरित्युपसर्गास्तान् प्रतिक्षिपन दूरे निरस्यन् , शमसौहित्यं शमामृततृप्तिं, प्राप्तोऽस्यतः कारणान्महतां वैदुषी चतुरता काप्यपूर्वास्ति ॥१॥ अरक्तो भुक्तवान्मुक्तिमद्विष्टो हतवाद्विषः । अहो महात्मनां कोऽपि महिमा लोकदुर्लभः ॥२॥ ___ अर० हे वीतराग! त्वमरक्तो रागरहितो, मुक्तिकामिनी भुक्तवानद्विष्टो द्वेषरहितस्त्वं द्विषः कषायादीन् हतवान्निरस्तवानहो इत्याश्चर्ये, महात्मनां महानुभावानां, महिमा गुरुत्वं, कोप्यपूर्वो लोकदुर्लभः प्राकृतदेवैरप्रायः॥२॥ ___ सर्वथा निर्जिगीषेण भीतभीतेन चागसः । खया जगत्रयं जिग्ये महतां कापि चातुरी ॥३॥ हे वीतराग! सर्वथा सर्वप्रकारैर्निर्जिगीषण परपराभवेच्छारहितेनागसः पापादीतभीतेन विभ्यता त्वया जगत्रयं सुरासुरनरलक्षणं जिग्ये आज्ञा माहितमित्यर्थे महतां भवादृशां, चातुरी काप्यपूर्वा ॥३॥ __दत्तं न किञ्चित्कस्मैचिन्नात्तं किश्चित्कुतश्चन । प्रभुत्वं ते तथाप्येतत्कला कापि विपश्चिताम् ॥४॥ दत्तं हे वीतराग! त्वया किञ्चिद्रामग्रासादि कस्मैचित्सेवकाय न दत्तं नार्पित, कुतश्चन किश्चिद्दण्डादिन गृहीतं, तथापि ते प्रभुत्वमैश्वर्यमेतत्समवसरणादिलक्ष्मीदर्शनेन वचनातिगमतो विपश्चितां विदुषां कला काप्यपूर्वा ॥४॥ । यद्देहस्यापि दानेन सुकृतं नार्जितं परैः । उदासीनस्य तन्नाथ! पादपीठे तवालुठत् ॥५॥ यद्दे हे नाथ! यत्सुकृतं परैःसुगतादिभिः शरीरवितरणेनापि नोपार्जितं तदुपकारित्वलक्षणमुदासीनस्य मध्यस्थस्यापि 18|| तव पादपीठ इत्यवज्ञादर्शनं तथाविधोग्रतपःक्षमादमादीनां प्रभौ सद्भावात् ॥५॥ AKARMARKARSANSARAN Jain Edu.१४ For Private Personal Use Only Plainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy