Book Title: Vitrag Stotram
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
| इत्येवं प्रकारेण सर्वलौकिकदेवेभ्यः सर्वधा शस्त्रादिप्रकारैर्विलक्षणो विसदृशस्त्वं देवत्वेन हृदि देवतया नामेति कोमला - मन्त्रणे परीक्षकैः प्रेक्षावद्भिः कथं केन लक्षणेन प्रतिष्ठाप्यः स्थाप्यः १ ॥ ६ ॥
अनुश्रोतः सरत्पर्णतृणकाष्ठादि युक्तिमत् । प्रतिश्रोतः श्रयद्वस्तु कया युक्तया प्रतीयताम् ? ॥ ७ ॥ एतदृष्टान्तमाह । अनु० हे वीतराग ! पर्णतृणकाष्ठादि वस्त्वनुश्रोतो जलप्रवाहप्रसरणाध्वना सरत्संचरन्युक्तिमद्युक्तं सर्वत्र तथा दृष्टत्वात्परं प्रतिश्रोतः प्रवाहसंमुखं श्रयच्चद्वस्तु पर्णादि कया युक्त्या केन प्रकारेण लोकैः प्रतीयतां प्रतिपद्यतां ! तथा क्वाप्यदृष्टत्वात् ॥ ७ ॥
अथवाऽलं मन्दबुद्धिपरीक्षक परीक्षणैः । ममापि कृतमेतेन वैयात्येन जगत्प्रभो ! ॥ ८ ॥
अथ हे वीतरागाथवाऽल्पमतयो ये परीक्षकास्तेषां परीक्षणैर्विचारणैरलं सृतं हे जगत्प्रभो ! ममाप्येतेन वैयात्येन त्वत्परीक्षाधार्थेन कृतं पर्याप्तम् ॥ ८ ॥
यदेव सर्वसंसारजन्तुरूपविलक्षणम् । परीक्षन्तां कृतधियस्तदेव तव लक्षणम् ॥ ९ ॥ यदे ० हे वीतराग ! सर्वे संसारिणो ये जन्तवो जीवास्तेषां रूपं स्वरूपं तस्माद्विलक्षणं विसदृशं यदेव यत्किञ्चित्कृतधियो विद्वांसः परीक्षन्तां विचारयन्ति (न्तु) तदेव तव लक्षणं देवत्वाभिज्ञानमस्तु ॥ ९ ॥
क्रोध लोभ भयाक्रान्तं जगदस्माद्विलक्षणः । न गोचरो मृदुधियां वीतराग ! कथञ्चन ॥ १० ॥
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194