Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 179
________________ स्तन्मयत्वाद्ध्यानमपि त्वमितिभावः इति प्रकारेण तव योगमाहात्म्यं परैः परब्रह्म (त्त्व)सूक्ष्ममार्गाप्रविष्टहृदयैः कथं श्रद्धीयतां? मन्यतामिति ॥८॥ इति चतुर्दशयोगसिद्धिस्तवप्रकाशस्यावचूरिः॥ १४ ॥ जगजेत्रा गुणास्त्रातरन्ये तावत्तवासताम् । उदात्तशान्तया जिग्ये मुद्रयैव जगत्रयी ॥१॥ योगशुद्धहृदये प्रतिभासात् किं व्यनक्ति! जग हे त्रातः रक्षक, तव त्रैलोक्यजित्वरा अन्ये गुणा दूरे आसतां तिष्ठन्त्वनभिभवनीयसौम्ययैकया मुद्रयैवमुपतिष्ठन्त्यैव जगत्रयी जिग्येऽन्यत्कृता ॥१॥ __ मेरुस्तृणीकृतो मोहात्पयोधिोंष्पदीकृतः । गरिष्ठेभ्यो गरिष्ठो यैः पाप्मभिस्त्वमपोदितः ॥२॥ मेरु० हे वीतराग ! यैमूखैस्त्वं गरिष्ठेभ्य इन्द्रादिभ्यो गरीयानपोदितो नादृतः तैर्मेरुः स्वर्णाचलस्तृणीकृतस्तृणलेख्ये कृतो मोहादज्ञानात्समुद्रो गोष्पदवद् गणितः॥२॥ ___ च्युतश्चिन्तामणिः पाणेस्तेषां लब्धा सुधा मुधा । यैस्ते शासनसर्वखमज्ञान त्मसात्कृतम् ॥३॥ च्युतः तेषामभाग्यशेखराणां कराचिन्तारत्नं पतितममृतमपि प्राप्तं निरर्थकं यैस्तव शासनमेव सर्व(स्वं)द्रव्यं नात्मसास्कृतमात्मायत्तं नाकारि ॥३॥ यस्त्वय्यपि धौ दृष्टिमुल्मुकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा ॥४॥ Jain Educat For Private Personel Use Only How.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194