SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ स्तन्मयत्वाद्ध्यानमपि त्वमितिभावः इति प्रकारेण तव योगमाहात्म्यं परैः परब्रह्म (त्त्व)सूक्ष्ममार्गाप्रविष्टहृदयैः कथं श्रद्धीयतां? मन्यतामिति ॥८॥ इति चतुर्दशयोगसिद्धिस्तवप्रकाशस्यावचूरिः॥ १४ ॥ जगजेत्रा गुणास्त्रातरन्ये तावत्तवासताम् । उदात्तशान्तया जिग्ये मुद्रयैव जगत्रयी ॥१॥ योगशुद्धहृदये प्रतिभासात् किं व्यनक्ति! जग हे त्रातः रक्षक, तव त्रैलोक्यजित्वरा अन्ये गुणा दूरे आसतां तिष्ठन्त्वनभिभवनीयसौम्ययैकया मुद्रयैवमुपतिष्ठन्त्यैव जगत्रयी जिग्येऽन्यत्कृता ॥१॥ __ मेरुस्तृणीकृतो मोहात्पयोधिोंष्पदीकृतः । गरिष्ठेभ्यो गरिष्ठो यैः पाप्मभिस्त्वमपोदितः ॥२॥ मेरु० हे वीतराग ! यैमूखैस्त्वं गरिष्ठेभ्य इन्द्रादिभ्यो गरीयानपोदितो नादृतः तैर्मेरुः स्वर्णाचलस्तृणीकृतस्तृणलेख्ये कृतो मोहादज्ञानात्समुद्रो गोष्पदवद् गणितः॥२॥ ___ च्युतश्चिन्तामणिः पाणेस्तेषां लब्धा सुधा मुधा । यैस्ते शासनसर्वखमज्ञान त्मसात्कृतम् ॥३॥ च्युतः तेषामभाग्यशेखराणां कराचिन्तारत्नं पतितममृतमपि प्राप्तं निरर्थकं यैस्तव शासनमेव सर्व(स्वं)द्रव्यं नात्मसास्कृतमात्मायत्तं नाकारि ॥३॥ यस्त्वय्यपि धौ दृष्टिमुल्मुकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा ॥४॥ Jain Educat For Private Personel Use Only How.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy