Book Title: Vitrag Stotram
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
RESSROOMARUTORS
रहितोऽस्ति तदा स त्वमेव वीतरागाणां सर्वेषामैक्यादथ स वैरी रागवानस्तीतिपक्षस्तर्हि स न विपक्षस्तव कुतः? द्युतिमालिनः सूर्यस्य खद्योतः पतङ्गः किं विपक्षो भवति! अपितु नैवं । रागवानपि तवाग्रे पतङ्गप्राय एव ॥३॥
स्पृहयन्ति त्वद्योगाय, यत्तेऽपि लवसत्तमाः। योगमुद्रादरिद्राणां परेषां तत्कथैव का ॥४॥ स्पृह हेवीतराग ! त्वद्योगाय तव मार्गाय तेऽपि लवसत्तमाः सप्तलवमानायुरभावेनानुत्तरगता अपि देवा अपि स्पृहयन्ति वाञ्छन्ति । तत्ततो योगमुद्रादरिद्राणां बाह्यरजोहरणमुखपोतादियतनोपकरणविकलानां परेषां साङ्खयादित्वत्प्रति8पक्षाणां तस्य योगस्य कथैव वातैव का! न कापि, योगमार्गासन्नो नास्तीत्यर्थः ॥ ४ ॥
अथ कवयः संसाररूपैकस्थानस्थितत्वेप्यात्मनस्तेभ्यः पृथक्त्वं दर्शयन्ति । त्वां प्रपद्यामहे नाथं त्वां स्तुमस्त्वामुपास्महे । त्वत्तो हि न परस्त्राता किम्ब्रूमः किमु कुर्महे ॥५॥ त्वांप्र० हेवीतराग! वयं त्वां नाथं योगक्षेमकरं प्रपद्यामहे स्वीकुर्मः, वयं स्तुमः, वयं त्वामुपास्महे सेवामहे, यतस्त्वत्तो|ऽपरोऽन्यः न त्राता न रक्षकः । तव स्तवादपरं किम्ब्रूमः स्तुतिमात्रफलत्वाचनस्य, तव सेवनादपरं किमु कुर्महे सृजामः परिचर्यामात्रफलत्वान्नजन्मनः, अपरमित्यर्थवशाद्विभक्तिलिङ्गपरिणामोक्तियेऽपि ॥५॥ अथ “सरुषि नतिस्तुतिवचनं, तदभिमते प्रेम तद्विषि द्वेषः। दानमुपकारकीर्तनममूलमन्त्रं वशीकरणम्" इत्युक्तेः प्रभुद्वेषिणि द्वेषं मुञ्चयन्तः प्रोचुः।
खयं मलीमसाचारैः प्रतारणपरैः परैः । वश्यते जगदप्येतत्कस्य पूत्कूर्महे पुरः ॥६॥
Jain Education
Etional
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194