________________
RESSROOMARUTORS
रहितोऽस्ति तदा स त्वमेव वीतरागाणां सर्वेषामैक्यादथ स वैरी रागवानस्तीतिपक्षस्तर्हि स न विपक्षस्तव कुतः? द्युतिमालिनः सूर्यस्य खद्योतः पतङ्गः किं विपक्षो भवति! अपितु नैवं । रागवानपि तवाग्रे पतङ्गप्राय एव ॥३॥
स्पृहयन्ति त्वद्योगाय, यत्तेऽपि लवसत्तमाः। योगमुद्रादरिद्राणां परेषां तत्कथैव का ॥४॥ स्पृह हेवीतराग ! त्वद्योगाय तव मार्गाय तेऽपि लवसत्तमाः सप्तलवमानायुरभावेनानुत्तरगता अपि देवा अपि स्पृहयन्ति वाञ्छन्ति । तत्ततो योगमुद्रादरिद्राणां बाह्यरजोहरणमुखपोतादियतनोपकरणविकलानां परेषां साङ्खयादित्वत्प्रति8पक्षाणां तस्य योगस्य कथैव वातैव का! न कापि, योगमार्गासन्नो नास्तीत्यर्थः ॥ ४ ॥
अथ कवयः संसाररूपैकस्थानस्थितत्वेप्यात्मनस्तेभ्यः पृथक्त्वं दर्शयन्ति । त्वां प्रपद्यामहे नाथं त्वां स्तुमस्त्वामुपास्महे । त्वत्तो हि न परस्त्राता किम्ब्रूमः किमु कुर्महे ॥५॥ त्वांप्र० हेवीतराग! वयं त्वां नाथं योगक्षेमकरं प्रपद्यामहे स्वीकुर्मः, वयं स्तुमः, वयं त्वामुपास्महे सेवामहे, यतस्त्वत्तो|ऽपरोऽन्यः न त्राता न रक्षकः । तव स्तवादपरं किम्ब्रूमः स्तुतिमात्रफलत्वाचनस्य, तव सेवनादपरं किमु कुर्महे सृजामः परिचर्यामात्रफलत्वान्नजन्मनः, अपरमित्यर्थवशाद्विभक्तिलिङ्गपरिणामोक्तियेऽपि ॥५॥ अथ “सरुषि नतिस्तुतिवचनं, तदभिमते प्रेम तद्विषि द्वेषः। दानमुपकारकीर्तनममूलमन्त्रं वशीकरणम्" इत्युक्तेः प्रभुद्वेषिणि द्वेषं मुञ्चयन्तः प्रोचुः।
खयं मलीमसाचारैः प्रतारणपरैः परैः । वश्यते जगदप्येतत्कस्य पूत्कूर्महे पुरः ॥६॥
Jain Education
Etional
For Private & Personel Use Only
www.jainelibrary.org