SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ FOCUS वीतराग. अवचू. ॥७२॥ यथा चक्रवर्तिनश्चक्रादिचतुर्दशरत्नादिसामग्रीसंभवे वैरिजयायोत्साहः । एवं प्रभोरपि धर्मचक्रादि प्रदर्य प्रतिपक्षनिरासमाह लावण्यपुण्यवपुषि त्वयि नेत्रामृताञ्जने । माध्यस्थ्यमपि दौःस्थ्याय किम्पुनर्देषविप्लवः ॥१॥ लाव हेवीतराग! त्वयि लावण्यं लवणिमा तेनाभिलपणीयकाये नेत्राणां नयनानाममृताञ्जनवत्प्रकाशकरे दृष्टे इति गम्य, माध्यस्थ्यमुदासीनतापि दौःस्थ्याय दुःखाय स्यात् यथा चिन्तामणिं वीक्ष्यानादृतवतो नरस्य मतिमभिर्निदेवोऽयमि-12 ४|त्यपवादः पुनर्व्वेषविप्लवो द्वेषेणेjया विप्लवोऽसहूषणोघोषणं किं ? तेनाऽनिर्वाच्यं किंचि नरकादि प्राप्स्यतीत्यर्थः ॥१॥18 तवापि प्रतिपक्षोऽस्ति सोऽपि कोपादिविप्लुतः । अनया किंवदन्त्यापि किं जीवन्ति विवेकिनः॥२॥ तवा० हेवीतराग! तवापि निष्कारणनिखिलवत्सलस्यापि प्रतिपक्षो रिपुरस्ति, सोऽपि प्रतिपक्षः कोपादिभिः क्रोधादिभिविप्लुतो व्याप्तः। अनया किंवदन्त्यापि वार्त्तयापि किमिति पृच्छायां विवेकिनो ज्ञातारो जीवन्त्यपितु न, अश्रव्य श्रवणात् प्राणत्यागोऽपि वरम् ॥२॥ विपक्षस्ते विरक्तश्चेत्स त्वमेवाथ रागवान् । न विपक्षो विपक्षः किं! खद्योतो द्युतिमालिनः ॥३॥ विप विपक्षो विरक्तः स्याद्रागवान् वेति मनसि विकल्प्योत्तरयन्ति-हेवीतराग! ते तव विपक्षो वैरी चेद्यदि विरक्तो राग-1 OSTOSASOS RESSEM ॥७ ॥ Jan Education For Private Personel Use Only Mainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy