________________
भासां चयैः परिवृतो ज्योत्स्नाभिरिव चन्द्रमाः। चकोराणामिव दृशां ददासि परमां मुदम् ॥६॥ भासां० हेवीतराग ! त्वं भासां चयैर्भामण्डलेन परिवृतः सहितः सुजनदृशां परमां मुदं ददासि ॥ ६ ॥
दुन्दुभिर्विश्वविश्वेश पुरो व्योन्नि प्रतिध्वनन् । जगत्याप्तेषु ते प्राज्यं साम्राज्यमिव शंसति ॥७॥ दुन्दु० हे विश्वविश्वेश! सर्वजगन्नायक दुन्दुभिर्भेरीविशेषो देवतासम्बन्धी व्योम्नि गगनस्थः पुरोऽग्रे प्रतिध्वनन् |स्वयं शब्दं कुर्वञ्जगत्याप्तेषु सर्वदेवेषु प्राज्यं प्रकृष्टं साम्राज्यमैश्वर्यं ते तव शंसति कथयतीवेवोत्प्रेक्षायाम् ॥७॥
तवोर्ध्वमूर्ध्वं पुण्यर्डिक्रमसब्रह्मचारिणी । छत्रत्रयीत्रिभुवनप्रभुत्वप्रौढिशंसिनी ॥८॥
तवो० हेवीतराग! तव शिरसीति गम्यं छत्रत्र!ध्वमूर्ध्वमुपर्युपरि व्यवस्थिता, त्रिभु त्रिभुवनस्य यत्प्रभुत्वं तस्या या ६ प्रौढिः प्रकर्षस्तच्छंसिनी ज्ञापिकाऽस्ति कथम्भूता? पु० पुण्यस्यर्द्धिस्तस्याः क्रमः प्रथमं सम्यक्त्वं, ततो देशविरतिरित्यादि-1 स्तस्य सब्रह्मचारिणी सदृशी नैर्मल्यादिना ॥८॥
एतां चमत्कारकरी प्रातिहार्यश्रियं तव । चित्रीयन्ते न के दृष्ट्वा नाथ मिथ्यादृशोऽपि हि ॥९॥ एतां हेवीतराग! हेनाथैतां प्रत्यक्षां पूर्वोक्तां चमत्कारकरी तव प्रातिहार्यश्रियं दृष्ट्वा के मिथ्यादृशोऽपि न चित्रीयन्ते नाश्चर्य कुर्वन्ति ? अपितु सर्वेपि, प्रातिहाण्यतिशयविशेषा नन्वतिशयाश्चतुस्त्रिंशदेव? अनंतातिशयत्वात्तस्य चतुस्त्रिंशत्सङ्ख्यानं बालावबोधाय ॥९॥
इति पञ्चमप्रातिहार्यस्तवस्यावचूर्णिः ॥ ५॥
PROGRESS BARRIOSOS SOCIOS*
Jain Education
a
l
For Private & Personel Use Only
ainelibrary.org