SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ A अवचू - वीतराग. आयो० हेवीतराग! ते तव देशनोा समवसरणे सुमनसो देवा अध० अधःकृतबिंटा जानुदनीः जानुप्रमाणाः सार्द्धहस्तोच्छ्रिताः सुमनसः पुष्पाण्यायोजनं योजनं यावत् किरन्ति स्तृणन्ति ॥२॥ मालवकैशिकीमुख्यग्रामरागपवित्रितः । तव दिव्यो ध्वनिः पीतो हर्षाद्रीवैर्मगैरपि ॥३॥ माल० हेवीतराग० तव देवैर्वेणुवीणाधुपकरणश्रुतिधरणेन विस्तारितत्वादिव्यो ध्वनिहर्षोद्रीवैविस्मयोन्मुखैम॒गैरपि पीतः सस्पृहमाकर्णितः। मृगग्रहणं ध्वनिप्रियत्वात् । अपिशब्दात्पुनरशेषपशुभिरपि । ध्वनिः किंविशिष्टः ? माल० मालवकेशिकी वैराग्यव्यञ्जकोऽतिसरसो रागविशेषः, तन्मुख्यास्तदादयो ये ग्रामावसाना रागास्तैः पवित्रितः॥३॥ तवेन्दुधामधवला चकास्ति चमरावली । हंसालिरिव वक्राब्जपरिचर्यापरायणा ॥४॥ तवे हेवीतराग! तव चमरावली चमरमालेन्दुधामधवला चन्द्रकिरणशुभ्रा चकास्ति शोभत इवोत्प्रेक्षते-हंसालिहसश्रेणी कथम्भूता? वक्रा० प्रभुवदनकमलसेवापरा ॥४॥ ___मृगेन्द्रासनमारूढे त्वयि तन्वति देशनाम् । श्रोतुं मृगास्समायान्ति मृगेन्द्रमिव सेवितुम् ॥५॥ मृगे० हेवीतराग ! त्वयि मृगेन्द्रासनमारूढे उपविष्टे देशनां धर्मोपदेशं तन्वति ददति सति श्रोतुमाकर्णयितुं मृगाः समायान्त्यागच्छन्तीवोत्प्रेक्षे मृगेन्द्र सिंहासनसिंहं सेवितुं, जात्यैकवचनं मृगेन्द्रमिति साभिप्राय, यो येषामिन्द्रः स तैसे स्सेव्य इति ॥५॥ SAMROGRECEUMSAMACHCHECK ॥७ ॥ JainEducational For Private Personel Use Only How.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy