SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ESCA SUSASUSASEOSKOSMOCESSOS मूर्धा नमन्ति तरवस्त्वन्माहात्म्यचमत्कृताः । तत्कृतार्थ शिरस्तेषां व्यर्थ मिथ्यादृशां पुनः ॥१३॥ मूर्धा हेवीतराग! त्वन्माहात्म्यचमत्कृतास्तरवो वृक्षा मूर्धा शिरसा नमन्ति, विहारावसरे एकेन्द्रियाणामपि भयरा| गादिसंज्ञावच्चमत्कारोपि सुसम्भवस्ततस्तेषां शिरः शिखरं कृतार्थ कृतकृत्यमस्ति, मिथ्यादृशां पुनः शिरः शीर्ष व्यर्थमकार्यकरम् ॥ १३ ॥ जघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुरासुराः। भाग्यसम्भारलभ्येऽर्थे न मन्दा अप्युदासते ॥१४॥ | जघ० हेवीतराग ! सुरासुरा जघन्यतोऽपि कोटिसङ्ख्याः कोटिमानास्त्वां सेवन्ते, हेतुमाह-भाग्य० पुण्यातिशये प्राप्ये द पदार्थे मन्दा मूर्खा अपि नोदासते नालस्यमादधते किम्पुनर्ज्ञानसारविचारा विबुधा इति ॥ १४ ॥ इति श्रीवीतरागस्तोत्रे चतुर्थप्रकाशावचूर्णिः ॥ ४॥ गायन्निवालिविरुतैर्नृत्यन्निव चलैलैः । त्वद्गुणैरिव रक्तोऽसौ मोदते चैत्यपादपः ॥ १॥ सुरकृतातिशयैकोनविंशतिमध्ये चतुर्दश व्याख्याय शेषाः पञ्च प्रातिहार्यान्त भूता अतस्तान्येवाहुः । गाय० हेवीतराग! चैत्यपादपोऽशोको जिनतनुमानावादशगुणस्कन्धो मोदते दृप्यतीवालिविरुतैः कुसुमसौरभलुभ्यअमररवैर्गायन्निव चलैर्वातान्दोलितैर्दलैः पत्रैर्नृत्यन्निव नाटकं कुर्वन्निव तव गुणैर्गुणरागैरिव रक्तः एतानि हि प्रमोदलक्षणानि ॥१॥ आयोजनं सुमनसोऽधस्तान्निक्षिप्सबन्धनाः । जानुदनीः सुमनसो देशनोा किरन्ति ते ॥२॥ ॥ ४ ॥ R ROSAROCUREMOROSAROKES Jain Education For Private & Personel Use Only (GOww.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy