________________
अव
वीतराग.
॥६९॥
त्वत्पा० हेवीतराग ! त्वत्पादौ सर्वे वसन्ताद्या ऋतवो युगपदेकवारं पर्युपासते आश्रयन्ति, समवसरणसमीपस्थवनेषु| सर्वर्तुकपुष्पसम्भवात् पुष्पप्रकरे सर्वर्तुकपुष्पसम्भवाद्वा कुतः आकालमासंसारं तैः कृतं यत्कन्दर्पस्य भगवत्प्रतिपक्षस्य | साहायक साहाय्यं तेन यद्भयं तस्मादिव । श्लोकद्वयेन एकोऽतिशयः॥९॥
सुगन्ध्युदकवर्षेण दिव्यपुष्पोत्करेण च । भावित्वत्पादसंस्पर्शी पूजयन्ति भुवं सुराः ॥१०॥ सुगं० हेवीतराग! भावित्वत्पादसंस्पर्शा भावी तव पादयोः स्पर्शो व्याख्याऽवसरे षड्घटिकावधि यस्यास्तां भुवं सुराः पूजयन्ति, केन? सुगं० सुरभिजलवर्षणेन, पुनः केन? दिव्य स्वस्तिकश्रीवत्सादिरचनाविशेषेण देवै रचितत्वादिव्यो यः पञ्चवर्णपुष्पप्रकरस्तेन । अतिशयद्वयम् ॥ १० ॥
जगत्प्रतीक्ष्य त्वां यान्ति पक्षिणोऽपि प्रदक्षिणम् । का गतिमहतां तेषां त्वयि ये वामवृत्तयः॥११॥ जगत्प० हे जगत्प्रतीक्ष्य त्रैलोक्यपूज्य! पक्षिणो जम्बूचाषमयूराद्या अज्ञाना अपि प्रदक्षिणं दक्षिणावर्त्त यथा सुशकुन|मित्यर्थः त्वां यान्ति तेनेतिगम्यं तेषां मांनुष्यविवेकशास्त्रादिना महतां का गतिर्नरकगतानां तेषां निर्गमोऽसम्भाव्य इत्यर्थः। के ते? ये त्वयि वामवृत्तयः वामा प्रतिकूला वृत्तिवर्त्तनं येषां ते प्रतिपक्षा इत्यर्थः ॥११॥
पञ्चेन्द्रियाणां दौःशील्यं क भवेद्भवन्तिके । एकेन्द्रियोऽपि यन्मुश्चत्यनिलः प्रतिकूलताम् ॥१२॥ पश्च० भगवत्समीपे पञ्चेन्द्रियाणां संज्ञानां मनुष्यादीनां दौःशील्यं दुष्टत्वं व भवेत्? न भवेदितियावद्यतः कारणादेके|न्द्रियोप्यनिलो वातः प्रतिकूलतां मुश्चति पृष्ठतःस्फुरणेन ॥ १२॥
॥६९॥
Jain Education in
For Private & Personel Use Only
M
ainelibrary.org