________________
त्वयि दोषत्रयात्रातुं प्रवृत्ते भुवनत्रयीम् । प्राकारत्रितयं चक्रुस्त्रयोऽपि त्रिदिवौकसः॥५॥ त्वयि० हेवीतराग ! त्वयि त्रैलोक्यं दोषत्रयान्मनोवाक्कायलक्षणाद्रागद्वेषमोहरूपाद्वा त्रातुं रक्षितुं प्रवृत्ते त्रयोऽपि वैमा| निकज्योतिष्कभवनपतयस्त्रिदिवौकसो देवाः प्राकारत्रयं रत्नस्वर्णरूप्यमयं चक्रुर्दुर्गयोगेन हि रक्षा सुसाध्या ॥५॥
अधोमुखाः कण्टकाः स्युर्धात्र्यां विहरतस्तव । भवेयुः सम्मुखीनाः किं तामसास्तिग्मरोचिषः ॥६॥ ___ अधो० हेवीतराग! तव धान्यां पृथ्व्यां विहरतः कण्टका वदर्यादीनां दुर्जना अप्यधोमुखान्यग्मुखाः। दृष्टान्तमाहतिग्मरोचिषो रवेस्तामसास्तमसां समूहा अन्धकारकारिणो घूकादयो वा किं संमुखा भवेयुरपितु न भवन्त्येव ॥६॥
केशरोमनखश्मश्रु तवावस्थितमित्ययम् । बाह्योऽपि योगमहिमा नाप्तस्तीर्थकरैः परैः ॥७॥ __केश. हेवीतराग ! केशाः शिरोरुहा, रोमाण्यपरोपाङ्गसम्भवानि, नखाः करचरणभवाः, श्मश्रु कूर्च समाहारद्वन्द्वः तव केशरोमनखश्मश्रु अवस्थितं दीक्षाग्रहणावसरे यथा समारचितं भवति तत्तथैवावतिष्ठते न वर्द्धत इत्यर्थः। इत्ययं बाह्योऽपि योगमहिमा परैस्तीर्थकरैर्हरिहरादिभिर्नाप्तः नासादितः। अन्तरङ्गस्तु सर्वाभिमुख्येत्यादिस्तवोक्तौ तु (क्तस्तु) दूरे ॥७॥ - शब्दरूपरसस्पर्शगन्धाख्याः पञ्च गोचराः। भजन्ति प्रातिकूल्यं न त्वद्ने तार्किका इव ॥ ८॥
शब्द० हेवीतराग! शब्दरूपरसस्पर्शगन्धाख्याः पञ्च गोचरा विषयास्त्वदने तार्किका इव बौद्धनैयायिकादय इव प्रातिकूल्यं विपरीतभावं न भजन्ति ॥ ८॥
त्वत्पादावृतवः सर्वे युगपत्पर्युपासते । आकालकृतकन्दर्पसाहायकभयादिव ॥९॥
RRRRRRRRAAK
JainEducation
For Private
Personal Use Only
Jainelibrary.org