Book Title: Vitrag Stotram
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
FOCUS
वीतराग.
अवचू.
॥७२॥
यथा चक्रवर्तिनश्चक्रादिचतुर्दशरत्नादिसामग्रीसंभवे वैरिजयायोत्साहः । एवं प्रभोरपि धर्मचक्रादि प्रदर्य प्रतिपक्षनिरासमाह
लावण्यपुण्यवपुषि त्वयि नेत्रामृताञ्जने । माध्यस्थ्यमपि दौःस्थ्याय किम्पुनर्देषविप्लवः ॥१॥ लाव हेवीतराग! त्वयि लावण्यं लवणिमा तेनाभिलपणीयकाये नेत्राणां नयनानाममृताञ्जनवत्प्रकाशकरे दृष्टे इति गम्य, माध्यस्थ्यमुदासीनतापि दौःस्थ्याय दुःखाय स्यात् यथा चिन्तामणिं वीक्ष्यानादृतवतो नरस्य मतिमभिर्निदेवोऽयमि-12 ४|त्यपवादः पुनर्व्वेषविप्लवो द्वेषेणेjया विप्लवोऽसहूषणोघोषणं किं ? तेनाऽनिर्वाच्यं किंचि नरकादि प्राप्स्यतीत्यर्थः ॥१॥18
तवापि प्रतिपक्षोऽस्ति सोऽपि कोपादिविप्लुतः । अनया किंवदन्त्यापि किं जीवन्ति विवेकिनः॥२॥ तवा० हेवीतराग! तवापि निष्कारणनिखिलवत्सलस्यापि प्रतिपक्षो रिपुरस्ति, सोऽपि प्रतिपक्षः कोपादिभिः क्रोधादिभिविप्लुतो व्याप्तः। अनया किंवदन्त्यापि वार्त्तयापि किमिति पृच्छायां विवेकिनो ज्ञातारो जीवन्त्यपितु न, अश्रव्य श्रवणात् प्राणत्यागोऽपि वरम् ॥२॥
विपक्षस्ते विरक्तश्चेत्स त्वमेवाथ रागवान् । न विपक्षो विपक्षः किं! खद्योतो द्युतिमालिनः ॥३॥ विप विपक्षो विरक्तः स्याद्रागवान् वेति मनसि विकल्प्योत्तरयन्ति-हेवीतराग! ते तव विपक्षो वैरी चेद्यदि विरक्तो राग-1
OSTOSASOS RESSEM
॥७
॥
Jan Education
For Private Personel Use Only
Mainelibrary.org

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194