Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 154
________________ A अवचू - वीतराग. आयो० हेवीतराग! ते तव देशनोा समवसरणे सुमनसो देवा अध० अधःकृतबिंटा जानुदनीः जानुप्रमाणाः सार्द्धहस्तोच्छ्रिताः सुमनसः पुष्पाण्यायोजनं योजनं यावत् किरन्ति स्तृणन्ति ॥२॥ मालवकैशिकीमुख्यग्रामरागपवित्रितः । तव दिव्यो ध्वनिः पीतो हर्षाद्रीवैर्मगैरपि ॥३॥ माल० हेवीतराग० तव देवैर्वेणुवीणाधुपकरणश्रुतिधरणेन विस्तारितत्वादिव्यो ध्वनिहर्षोद्रीवैविस्मयोन्मुखैम॒गैरपि पीतः सस्पृहमाकर्णितः। मृगग्रहणं ध्वनिप्रियत्वात् । अपिशब्दात्पुनरशेषपशुभिरपि । ध्वनिः किंविशिष्टः ? माल० मालवकेशिकी वैराग्यव्यञ्जकोऽतिसरसो रागविशेषः, तन्मुख्यास्तदादयो ये ग्रामावसाना रागास्तैः पवित्रितः॥३॥ तवेन्दुधामधवला चकास्ति चमरावली । हंसालिरिव वक्राब्जपरिचर्यापरायणा ॥४॥ तवे हेवीतराग! तव चमरावली चमरमालेन्दुधामधवला चन्द्रकिरणशुभ्रा चकास्ति शोभत इवोत्प्रेक्षते-हंसालिहसश्रेणी कथम्भूता? वक्रा० प्रभुवदनकमलसेवापरा ॥४॥ ___मृगेन्द्रासनमारूढे त्वयि तन्वति देशनाम् । श्रोतुं मृगास्समायान्ति मृगेन्द्रमिव सेवितुम् ॥५॥ मृगे० हेवीतराग ! त्वयि मृगेन्द्रासनमारूढे उपविष्टे देशनां धर्मोपदेशं तन्वति ददति सति श्रोतुमाकर्णयितुं मृगाः समायान्त्यागच्छन्तीवोत्प्रेक्षे मृगेन्द्र सिंहासनसिंहं सेवितुं, जात्यैकवचनं मृगेन्द्रमिति साभिप्राय, यो येषामिन्द्रः स तैसे स्सेव्य इति ॥५॥ SAMROGRECEUMSAMACHCHECK ॥७ ॥ JainEducational For Private Personel Use Only How.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194