Book Title: Vitrag Stotram
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
1
वीतराग.
॥७४॥
Jain Education
सृष्टिवादकुहेवाकमुन्मुच्येत्यप्रमाणकम् । त्वच्छासने रमन्ते ते येषां नाथ ! प्रसीदसि ॥ ८ ॥
उपसंहरन्त आहुः—सृष्टि० हे नाथेति पूर्वोक्तप्रकारेणाप्रमाणकं युक्तिरहितं सृ० जगत्सर्गवादकदाग्रहमुन्मुच्य परित्य - ज्य, त्वच्छासने त्वदागमे, ते पुरुषा रमन्ते येषां त्वं प्रसीदसि प्रसन्नोऽसीतिभावः ॥ ८ ॥
इति सप्तम जगत्कर्तृनिरासप्रकाशावचूरिः ॥ ७ ॥
सत्त्वस्यैकान्तनित्यत्वे कृतनाशाकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशाकृतागमौ ॥ १ ॥ _ अथ तद्वचनानामप्रामाण्यमाहुः सत्त्व० हेवीतराग! त्वया सत्त्वं वस्तुतत्त्वं नित्यानित्यात्मकं स्याद्वादमयं केवलज्ञानेन दृष्टं तथैव चाऽभिहितम्, तस्य च साङ्ख्या एकान्तेन नित्यत्वमङ्गीकुर्वते, तथैव सति कृतनाशाकृतागमनामानौ दोषौ स्यातां तथाहि-घटो यदि सर्वदापि निष्पन्नसिद्धस्तदा कृतनाशः कृतं कुम्भकारस्य मृदानयनक्लेदन चक्रारोपणाद्युपक्रमस्तस्य नाशो नैरर्थक्यं भवति घटस्य नित्यं निष्पन्नत्वादथाऽकृतागमो यथा यदि सर्वं सर्वदापि नित्यं तदा घटाकारोपि नित्यं तथा सति मृत्पिण्डे पूर्वमदृष्टो घटाकारो नित्यत्वादकृत एवागतः एवं च कृतनाशाकृतागमदूषणं स्यात् । तथा सत्त्वस्य द्रव्यस्य बौद्धा एकान्तनाशमेकान्तेन विनश्वरत्वं मन्यन्त एवमपि कृतनाशाकृतागमौ स्यातां यथैकस्मिन्क्षणे (यद्) मृत्पिण्डद्रव्यमभूत्तद् द्वितीयक्षणे सर्वथा विनष्टं ततः कुम्भकारेण तत्र कृतोऽपि घटाकारो नश्यति इति कृतनाशस्तथा मृद्रव्यं यदि निःशेषं नष्टं तर्हि स्थासकोशकुशूलबुभोदरकर्णादि कुलालेन व क्रियते तदृते चक्षुषाऽतोऽकृतागमः ॥ १ ॥
For Private & Personal Use Only
अवचू.
॥७४॥
www.jainelibrary.org

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194