Book Title: Vitrag Stotram
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
AHAR
O
KARUCHARACHAR
जग० हेवीतराग! वाऽथवा तव जगद्विलक्षणं जगतः सुरनरादेर्विसदृशं अन्यत्प्राकारत्रयच्छत्रचमरेन्द्रध्वजासङ्ख्यसुराखण्डलपादलुठनादिकं किं वक्तुं वदितुं ईश्महे समर्था भवामः! अपितु न भवामः यद्यस्मात्कारणात् हे प्रभो! तव मांसमप्यविसमकलुषमबीभत्समजुगुप्सनीयं, शुभ्रं गोदुग्धधारानुकार्यस्ति द्वितयेन द्वितीयः ॥६॥
जलस्थलसमुद्भूताः संत्यज्य सुमनःस्रजः । तव निःश्वाससौरभ्यमनुयान्ति मधुव्रताः॥७॥ जल० हे वीतराग? जलस्थलसमुद्भूता जलस्थलोद्भवाः सुमनःस्रजः कुसुममालाः संत्यज्य विमुच्य तव निःश्वाससौरभ्यं वदनामोदं मधुव्रता भ्रमरा अनुयान्ति अभिमुखीभवन्तीति तृतीयः॥७॥ | लोकोत्तरचमत्कारकरी तव भवस्थितिः। यतो नाहारनीहारौ गोचरश्चर्मचक्षुषाम् ॥ ८॥ __ लोका. हे वीतराग? तव भवस्थितिस्तीर्थकरजन्ममर्यादा लोको० लोकशब्देन लोकमध्यस्थिता हरिहरादिदेवा ज्ञायन्ते तेभ्य उत्तीर्णस्तैः कदाचिन्न कृत इति लोकोत्तरः सचासौ चमत्कारश्च तत्करणशीला। यतः कारणात्तवाहारनीहारौ भोजनोत्सर्गविधी, चर्मरूपाणि चक्षुषि येषां ते (तथा) तेषां मनुष्याणामित्यर्थः।न गोचरो न विषयो न दृश्यत इति तात्पर्यमाविष्टलिङ्गत्वादेकवचनं गोचर इति ॥८॥
इति द्वितीयप्रकाशावचूर्णिः ॥२॥ सर्वाभिमुख्यतो नाथ! तीर्थकृन्नामकर्मजात् । सर्वथा सम्मुखीनस्त्वमानन्दयसि यत्प्रजाः ॥१॥ कर्मक्षयजातिशयान्विशेषयन्त आहुः सर्वा० हे नाथ! तीर्थकृन्नामकर्मजात् नामकर्मण एकाशीतितमभेदात्तीर्थकर
Jain Educat
i
onal
For Private & Personel Use Only
O
w
.jainelibrary.org

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194