Book Title: Vitrag Stotram
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
-SCANTOSCROSTELECOCKR
तथापि श्रहामुग्धोऽहं नोपालभ्य स्खलन्नपि । विशृङ्खलापि वाग्वृत्तिः श्रद्दधानस्य शोभते ॥८॥ पुनः कारणान्तरं विमृश्य स्तवोद्योगं दर्शयन्ति-तथा० तथापि निर्विचारत्वे सत्यपि श्रद्धामुग्धो वासनाप्रेरितस्वान्तोऽहं स्तवने स्खलन्नपि स्वल्पमपि मया गुणानन्त्यं प्रकटयितुमशक्नुवन्नपि नोपालभ्यः मूर्ख मा वदेति न निराकार्यः यतः कारमाणात् श्रद्दधानस्य श्रद्धावतो विशृङ्खलाऽसम्बद्धापि वाग्वृत्तिर्वचनरचना शोभते ॥८॥
श्रीहेमचन्द्रप्रभवाद्वीतरागस्तवादितः । कुमारपालभूपालः प्राप्नोतु फलमीप्सितम् ॥९॥ - आयुक्तसम्बन्धं सूचयन्तः प्रोचुः-श्रीहेम० इतः प्रस्तुतात् श्रीहेमचन्द्रविरचिताद्वीतरागस्तवात्कुमारपालभूपाल ईप्सितं दर्शनविशुद्धिलक्षणं फलं कर्मक्षयमित्यर्थः । प्राप्नोतु समासादयतु ॥९॥
इति प्रथमप्रकाशावचूर्णिः ॥ १ ॥ प्रियङ्गस्फटिकस्वर्णपद्मरागाञ्जनप्रभः। प्रभो तवाधौतशुचिः कायः कमिव नाक्षिपेत् ॥१॥ सहजातिशयचतुष्टयं व्यावर्णयन्ति-प्रियं० हेप्रभो! तव कायो देहोऽधौतशुचिरक्षालितपवित्रः, के सुरनरादिकं नाक्षि|पेत् नोत्कंचितं कुर्यादपितु सर्वमपि, इवोऽवधारणे, किम्भूतः कायः? प्रियङ्ग नीलवर्णो वृक्षः स्फटिकस्वर्णे प्रतीते पद्मरागो | रक्तमणिरञ्जनं कज्जलं तद्वत्प्रभा कान्तिर्यस्य स तथा यतः “पउमाभवासुपुजा. १ वरकणय. २” इत्यादि पञ्चपरमे|ष्ठिरूपतया वा वीतरागदेहस्य पञ्चवर्णत्वम् ॥१॥
SSCARECRUASEASRUSSOCIA
Jain Educatio n
TWI
al
For Private Personal Use Only
OR-jainelibrary.org

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194