Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 77
________________ OCROSHDOCTOREOGRESUCCESS कल्पनाप्रसङ्गात् । एवं च सति परलोकोऽपि प्रत्युक्त एवावगन्तव्यः । परलोकयायिनोऽभावे परलोकस्यानुपपन्नत्वात् । सति हि धर्मिणि धर्माश्चिन्त्यमानाः समीचीनतामुपचिन्वन्ति । किंच ॥ परलोकयायिजीवसुखदुःखनिबन्धनौ धर्माधर्माव-18 प्याकाशकुशेशयनीकाशौ । तथा तत्फलभोगभूमिप्रतिमस्वर्गनरकादिकल्पनमप्यलीकसङ्कल्पविलसितम् । विना हि धर्माधौं कुतस्तत्फलभोगभूमिसंभवः। तथैव तवैकान्तिकपुण्यपापक्षयोत्थमोक्षपक्षपातिताशा विगलितदृशश्चित्रशालोपवर्णनमिव कस्य नाम न हास्याय स्यादिति यत्किञ्चिदेतत् । अत्र प्रतिविधीयते। योऽयमतिप्रमाणप्रवीणेन भवतात्मनिरासाय प्रत्यक्षप्रमाणगोचरातिक्रान्तत्वादिति हेतुरुपन्यस्तः स एव तावदसिद्धः । जीवस्य संवेदनप्रत्यक्षविषयत्वात् तथाहि-सुख्यह दुःख्यहमित्यादिस्व संबद्धस्वसंवेदनप्रत्यक्षेणावगम्यते जीवः । सर्वकालं निर्वाधत्वेन च नायं प्रत्ययो भ्रान्तः । चैतन्यान्वितदेहलक्षणपुरुषगोचरत्वेपि गौरोऽहं स्थूलोऽहमित्यादिप्रत्ययः सङ्गच्छतेऽतः कृतं कायातिरिक्तात्मकल्पनाक्लेशेनेति चेन्न भूतानां स्वसंवेदनगोचरत्वे बहिर्मुखैव स्वसंवित्तिर्भवेत् , यथा पटोऽयमिति वहिर्मुखः प्रत्ययः, तथा सुख्यहमित्यादिरपि यदि शरीरगोचरोऽयं भवेत्ततोऽयं सुखीत्येवं बहिर्मुखः स्यादन्तर्मुखश्चायमनुभूयते । नहि कोप्यहं सुखीत्यादिप्रत्ययं देहे| विधत्ते किन्तु देहातिरिक्त कस्मिंश्चिदित्यतः प्रतीयते सुख्यहमित्याद्यन्तर्मुखप्रत्ययो जीवगोचर एव न भूतगोचरो बहिर्मुखत्वेनानवभासात् । यच्चोक्तं वपूरूपपरिणतानि महद्भूतानि चैतन्यमुद्बोधयन्तीत्यादि । तदप्यविकलविकलताविल|सितं। यतो यदि हि महाभूतेभ्य एव चैतन्यमुन्मीलतीत्याद्यसङ्कतिसङ्गतमपि स्वेच्छाचलनाद्यन्यथानुपपत्तिप्रतिहतेन भवता १ मञ्चति । in Educat i onal For Private & Personal Use Only L aw.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194