Book Title: Vitrag Stotram
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वीतराग
सविवर
॥३२॥
SSIRSAKSSSCROSSACROSAXS8
कल्पनीयम्, तदा चैतन्यमेव जन्मान्तरादुत्पत्तिस्थानमागतं चतुर्भूतभ्रमाध्यायिदेहमुत्पादयेद्भूयो भवान्तरागामुकं सत्तत्यजेत् , तेन चाधिष्ठितं स्वेच्छाविहारादिक्रियां कुर्यात्तद्विनिर्मुक्तं भूयो दारुवदासीतेत्यात्मजन्यमेव वपुर्न पुनरात्मा भूतसमुदयसंयोगजन्यदेहजन्य इत्यकाल्पनिकमेवादरीतुमुदारतरं विभावयामः । सचेतनस्यात्मनः कर्मावष्टब्धतयान्यान्यभवभ्रमान्यान्यदेहसंपादनयोर्घटनाघटितत्वात् । अथेत्थमभिदधीथाः । जन्मान्तरादुत्पत्तिप्रदेशमागच्छन्नात्मा न प्रत्यक्षेण लक्ष्यते ! नन्वेवं वपूरूपधारणद्वारेण भूतान्यपि चैतन्यमुन्मीलयन्ति न साक्षालक्ष्यन्त इति भवत्पक्षेऽपि पक्षपातं विना साम्यं । भूतेषु वपूरूपपरिणतेष्वेव चैतन्यमुपलभामहे नान्यदेत्यन्यथानुपपत्त्या भूतजन्यमेव चैतन्यं कल्पयाम इति चेत् तर्हि कथं मृतावस्थायां भूतेषु तदवस्थेष्वेव चैतन्यं नोपलभ्यते । वपूरूपविवर्त्तश्च कादाचित्कत्वान्यथानुपपत्त्या कारणान्तरापेक्षीत्यतस्तत्संवादनसमर्थ जन्मान्तरायातात्मलक्षणं चैतन्यमेव मन्महे । अन्यच्च ॥ आत्मा तावत्पूर्वशुभाशु| भचैतन्ययोगादेहसम्पादनायोत्तिष्ठत इति सौष्टवप्रष्ठमेव । महद्भूतानि चैतन्यं कर्तुमारभेरन् चैतन्यवन्ति तद्विनाकृतानि
वा? । यदि प्रथमपक्षस्तदा विकल्पद्वयमुदयते तेभ्यस्तञ्चैतन्यं व्यतिरिक्तमव्यतिरिक्तंवा व्यतिरिक्तं चेत्ततो न शरीरेष्विव |महद्भूतेष्वप्यवस्थितम् भूतविसदृशमेव स्वहेतुमवस्थापयति इति स्ववचसैवात्मानं मन्यमानः किमिति कुविकल्पनेन |स्वं क्लेशयसि । अथाव्यतिरिक्तमेवं सति सर्वमहद्भूतान्यकतां धारयन्ति, एकचैतन्याभिन्नत्वान्निजस्वरूपवत् । अथ पृथक्स्वस्वचैतन्याभिन्नानां तेषां नायं प्रमेयावकाश इति मन्येथास्तदपि न । यतस्तजन्यनरशरीरेऽपि भूतोत्पाद्यश्चैतन्यचतुष्टय
१ पादनत्यजनयोः ।
॥३२॥
in Eduentan
For Private & Personel Use Only
GONainelibrary.org

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194