Book Title: Vitrag Stotram
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वीतराग | मत्प्रसत्तिस्त्वत्प्रसादानुभाविनी त्वय्येव प्रसन्ने भवति, एवं चेतरेतराश्रयदोषः, सचानुगृहीतो निरङ्कशं प्रसरन्नुभयोर
| सविवर. प्यभावाय प्रभवति । तस्मादुत्तमवत्सल त्वमेनमन्योन्याश्रयं भिन्धि व्यपनय । तदपनयने उपायमाह । प्रसीद मयीति। कि॥३८॥
मुक्तं भवति । महेच्छतुच्छयोर्मतङ्गाजमशकयोरिव सुदूरमन्तरं ततस्त्वं महेच्छतया निसर्गकारुणिकत्वेन च तुच्छां मत्प्रसत्तिमवगणय्य प्रथममेव प्रसादसुमुखो भव, प्रसन्ने च त्वय्यवश्यंभाविनी मत्प्रसत्तिरेवं चान्योन्याश्रयोऽपि दूरादपास्त | इति न किञ्चिदचतुरस्रम् । तथा ॥
निरीक्षितुं रूपलक्ष्मी सहस्राक्षोऽपि न क्षमः। स्वामिन् सहस्रजिह्वोऽपि शक्तो वक्तुं न ते गुणान् ॥२॥ _हे स्वामिन् सर्वाद्भुतनिधान तव किमेकमद्भुतं वर्ण्यतां तथाहि-तव रूपलक्ष्मीमनुत्तरसुरैरपि स्पृहणीयां सर्वोत्तमामहनुपाधिमधुरां शरीरशोभामासतां तावविनयनीदुःस्थाः सुरासुरनरादयः किंतु सहस्राक्षः सहस्रलोचनः शक्रोऽपि निरी
क्षितुं यथावत्परिच्छेत्तुं न क्षमो न समर्थः निरुपमत्वात्तस्याः । श्रूयते चाप्तोक्तिषु “ सव्वसुरा जइ रूवं अंगुठ्ठपमाणयं विउविज्जा । जिणपायंगुलु पइ न सोहए तं जहिंगालो" इति । तथा तव संबन्धिनो लोकोत्तरज्ञानदर्शनवैराग्यश्वर्यप्रमुखान् गुणानास्तामेकजिह्वः सहस्रजिह्वो दशशतरसनोऽपि वक्तुं निःशेषतया वर्णयितुं परिमातुं वा न शक्नोति निरव-14 धित्वात् तेषां । पठन्तिच " यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात् । पारपरार्द्ध गणितं यदि स्याद्गणेयनिःशेषगुणोऽपि स स्यादिति”॥ तेषां गुणानामेव वर्णिकामात्रमुपक्षिपन्नाह ॥
संशयान्नाथ हरसेऽनुत्तरस्वर्गिणामपि । अतः परोऽपि किं कोऽपि गुणः स्तुत्योऽस्ति वस्तुतः ॥३॥
CAREERRORRECOGN
Jain Education
a
l
For Private & Personel Use Only
Harjainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194