Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 124
________________ वीतराग. ॥५५॥ Jain Education हे विश्ववत्सल ? यावदहं त्वदनुभावजां सर्वाद्भुतत्वत्प्रभावप्रभवां, परां परानन्दस्वरूपां, पदवीं मुक्तिलक्षणां, नाप्नोमि न लभे, तावन्मयि शरणं श्रिते चरणतलनिलीने, शरण्यत्वं शरणोचितं पालकत्वं मा मुचः मा त्याक्षीः, प्राप्तश्च परमपदवीं स्वलीलयैव विलसन्न करिष्ये कस्यापि शरणादिप्रार्थनादैन्यमिति ॥ इति वीतरागस्तोत्रे सप्तदशस्य शरणस्तवस्य पदयोजना || एवं स्तुतिकृत्रिजगद्गुरुशरणानुसरणसावष्टम्भस्तदितरदेवान्निभृतमुपहसितुकामः परिणामसुकुमारयापि मुखपरुषया गि| रा भगवन्तं तुष्टुषुः कठोरोक्तिस्तवमाह - तस्य चायं प्रस्तावना श्लोकः नपरं नाम मृद्वेव कठोरमपि किञ्चन । विशेषज्ञाय विज्ञप्यं स्वामिने खान्तशुद्धये ॥ १ ॥ हे भगवन् ! एवंविधाय स्वामिने परं केवलं मृदु सुललितमेव न विज्ञप्यम् किं त्वन्तरान्तरा किञ्चन स्वल्पमात्रं कठोरं | परुषप्रायमपि । किंविशिष्टाय स्वामिने ! विशेषज्ञाय वक्तुरभिप्रायविशेषविदुषे । अयमभिसन्धिः १ यः किलोत्तान मतित्वेन यथाश्रुतयथादृष्टार्थमात्रग्राही प्रभुस्तं प्रति पादन्म ( यावन्म) नोरतये सुकुमारमेव वाच्यं यस्तु देशकालप्रस्तावौचित्यपुरुषस्तदाशयविशेषविद्वांस्तं प्रति यथार्थभाषिभिर्भृत्यैरनुकूलमितर च्चादुष्टभावैर्विज्ञप्यम्, तद्भावज्ञेन स्वामिनापि तद्वधार्यमेव, यतः " स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः " किमर्थमित्याह - स्वान्तशुद्धये स्वमनःकुविकल्पकल्पनापोहाय ॥ कठोरोक्तिमेव व्यनक्ति tional XI For Private & Personal Use Only सविवर. ॥५५॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194