Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 430
________________ उपोद्घात द्वारा णि वृत्ती स // 426 // विशेषाव दिविया यत्ति, मूलभेदद्वयं, भाविया दुविहा, कथमित्यत आह-'अपसत्थपसत्य'त्ति पुष्पादिभिर्भाविताः प्रशस्ताः, सुरातैलादिमिस्त्व- कोट्याचाय प्रशस्ताः / आह-किमेते योग्या एव ते, नेत्याह-विभागतः, तथा चाइ-'वम्मा येत्यादि / सुरा अपसत्थभावणाभाविया, पडलापु प्फाइपसत्थभावणाभाविया य, पुणो एक्केक्का दुविहा भवंति-वम्मा य अवम्मावि, तं तं भावं वमाविउं तीरंति जे ते वम्मा, इयरे अव॥४२६॥ म्मा, ततश्च प्रशस्ताप्रशस्तयोरवाम्यवाम्या ग्राह्या इति, आह च-पसत्थवम्मा उ होति अगेज्झा अपसत्थ अव्वम्मावि य, तप्पडिक्खा उण अवम्मवम्मा ग्राह्या इति // 67-68 // स्थापना ||दार्टान्तिकमाह-'कुप्पेत्यादि / कुप्रवचनावसन्नैर्भाविता इत्थमेव भावकुटाः श्रावकाः स्वल्वप्रशस्ता भवन्ति, संविग्नैस्तु पुष्पादिकल्पैः प्रशस्ताः, वम्मा अवम्माश्च तथैवेति गाथार्थः // 1469 // द्वितीयं मूलविकल्पमाह'जे'इत्यादि / / ये पुनरभाविता आपाकान्मुक्तास्ते चतुर्विधाः, अथवा आद्यत्रयविशेषार्थमन्यो गमः-प्रथमश्छिद्रकुटो द्वितीयो राजिमान् तृतीयः खण्डः छिद्रादिप्रतिपक्षश्च सकल: संपूर्णः, अमीषां तु दार्शन्तिकमप्यङ्गीकृत्य स्वधिया प्ररूपणा कार्यति गाथार्थः // 1470 // त्रयाणामाद्यानां न विशेष इति चेत्तन्न, यतः-'सेलेयेत्यादि / शैलच्छिद्रकुटचालनिकल्पानां त्रयाणां श्रोतृणां व्याख्यानादुत्थितानां 'मिथ: परस्परं कथा प्रावत, तत्र छिद्र आह-तत्र' व्याख्यानावनौ 'बेट्ठों उपविष्टः 'सुमरिंसु' सर्व स्मृतवान् , बुघ्न| रन्ध्रच्छित्यावृतकुटकल्पत्वात् , नेदानीं स्मराम्युत्थितत्वादिति गाथार्थः // 1471 / / 'एगेणे'त्यादि / प्रक्षिप्यमाणत्वादिति युक्तिः प्रागढे, 'धन्ने'त्यादि तृतीय इत्ययमेतेषां भेद इति गाथार्थः॥१४७२॥ चालनिप्रतिपक्षमाह-'तावसे त्यादि, पुन्वद्धं कंठं दार। 'परी'त्यादि कण्ठयम् / / 'सव्वण्णु इत्यादि पूर्वार्द्धन चोद्यमुत्तरार्द्धनोत्तरम् // 'अंबे'त्यादि द्वारम् / / सयमवी'त्यादि द्वारम् // 'अवींत्यादि, मेसो थमओ / द्वारम् // 'मसउव्वेत्यादि द्वारम् / मशक इव व्यथन् जात्यादिभिः "डहरोऽकुलीणोति य दुम्मेहो दमग RECRECORROCALCIA RECEMCCCCCX

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504