Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________ विशेषाव० कोव्याचाय वृत्तौ // 437 +4+4+4+4+4+4+4+4 // 1531 // परस्थानतोऽप्याह-'थी' इत्यादि / यदि पुमान् कर्तृभूतः खियं कर्मभूतां निर्दिशति, वासवदत्ते ! कुर्विदमिति, ततोऽसौ || निर्देशे नयपुमान् ख्येव भवति, किं कारणमित्याह-'यतः' यस्मात् 'तदुपयुक्तः' रुयुपयुक्तः स्त्रीविज्ञानात् वासवदत्ताप्रत्ययादनन्यः-संलु-18 विचार: लिताकारो भवति, एवं नपुंसयं णिदिसइ जइ पुमं नपुसयं चेव, तओ जओ तदुवउत्तो नपुंसयविमाणाणण्णोत्ति, पुरिसो गओ, एवं इत्थीपुरिसनपुंसएसु लाएयब्वा, नपुंसओऽवि पुरिसित्थीसु, प्रकृतं योजयन्नाह-अतः 'निहिट्ठसमाणलिंगो' ति निर्दिष्टेन समान // 437 // लिङ्गा, अस्य वक्ता भवतीत्यध्याहारः, निर्देश्यनिर्देशकयोरस्यैवं समानलिङ्गतेति भावनेति गाथार्थः // 1532 // साम्प्रतमवस्त्विति पदं विवियते-'जदी त्यादि / / यदि 'स' ख्युपयोगवान् पुमान् पुमानेव, विज्ञानानन्यत्वात् 'तोण त्थिति ततोऽसौ न स्त्री, विरुद्धधर्माध्यासितत्वात् , स्युपयोगविरुद्धो हि पुरुषज्ञानोपयोग इति / 'अह त्थी'त्ति अथ रुयसौ तत्परिणामैकलोलीभूतत्वात् ततो न पुमान् तत एव हेतोस्तद्वत् / अपि च 'नवा' नैव ज्युपयुक्तः पुमान् तदुपयुक्तः स्युपयुक्तो यदि स्त्रीत्वं न याति, अग्न्युपयुक्तोऽग्निमिवेति भावना, एतदुक्तं भवति-जो त्थीविन्नाणमओ णोत्थीति यः स्त्रीविज्ञानात्मकोऽपि-यो वासवदत्ताविज्ञानघटितोऽपि न स्त्री-न वासवदत्ता स सर्वथा नास्ति, असंभवाद्वियदिन्दीवरमालावत् , संभवे तूच्छिन्नेदानीमुपयोगेन्द्रपरिभाषेति गाथार्थः // 1532 // इदं परि|जिहीर्घः पर आह-'भासती' त्यादि / यदि च मन्यसे-स पुरुषस्तां वासवदत्तां 'भाषते आमत्रयति, कथमित्यत आह-अनुप युक्तः अतन्मयतां यात्वेति, सरिराह-'अन्नाणी तओ'त्ति, यद्येवं ततोऽसावज्ञानी अनुपलम्भात् , (अनुपयोगात् ), यदा चैवं तदान तद्वचनं वासवदत्चेत्यामत्रणं निर्देशः, कुतः१ इत्याह-येन कारणेन मतम्-अभिप्रेतं, विपश्चितामिति गम्यते, किमित्यत आह-निश्चित्य निश्चितो वा देशो निर्देश इति गाथार्थः॥१५३४ा तथा च-सों इत्यादि / 'म' निर्देशो यदि स्त्रीति वासवदत्तेति अतो नासा * ******** ,
Loading... Page Navigation 1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504