Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________ विशेषाव कोट्याचार्य वृत्तौ गौतमगणधरः // 494 // // 494 // ARASAASASAASAASAMA मश्वत्थं प्राहुरव्ययम् / छन्दांसि यस्य पर्णानि, यस्तं वेद स वेदवित् // 4 // पुरुष एवेदग्नि सर्व यद् भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नजति यद्दरे यदन्तिके यदंतरस्य सर्वस्य यदु सर्वस्यास्य बाह्यतः" इत्येवमादि, उच्यते, गौतम ! | तद्वयोम एकलिङ्ग-एकस्वभावं पिण्डेषु-मूर्तिमत्सु भावेषु यथा तथा नायं जीवः सर्वपिण्डेप्वेकलिङ्ग इति गाथार्थः॥२०५९-६०॥ प्रयोगः-'नाणे'त्यादि / भुवि नाना जीवा लक्षणादिभेदात् कुम्भादय इव व्यतिरेकेण खं, यतश्च तदेकत्वे सुखदुःखबन्धमोवादेरभावः पाप्नोति, नारकेन्द्रजीवयोरेकत्वात् तदभावः, संसारमुक्तजीवयोश्चैकत्वादेकभावः, चशब्दात्कप्रभाव इति गाथार्थः।२०६१॥ कथं च लक्षणभेदः ? इत्यत आह-'जेणेत्यादि / जीवो झुपयोगचिह्नः, स चोपयोगः प्रतितनु भिन्नोऽनुभूयते, कथं १-उत्क|र्षापकर्षदर्शनात् , तेन तद्भेदात्तेऽनन्ताः, उपयोगो नैकस्ततश्च जीवा अपि अनन्ता इति। प्राग्गाथापश्चाद्धं व्याचिख्यासुराह-एगत्ते' | इत्यादि / एकत्वे न सुखदुःखबन्धमोक्षाः सर्वगतत्वान्नभस इव, व्यतिरेकेणास्य देवदत्तः, न च सर्वजगत्सर्वैकत्वे कर्ता भोक्ता मन्ता संसारी वा, अत एव हेतोस्तद्वत् / 'एगत्ते'इत्यादि / अपि चैकानेकत्वे मुक्तामुक्तजीवराशेरभ्युपगम्यमाने नत्थि सुहीति पक्षः, बहूपघातत्वाद् , यो यो बहुतरोपघातः स स न सुखी, यथा सर्वाङ्गावयवरोगावृतोऽन्यत्रैकाङ्गुल्यग्रमात्राद्, व्यतिरेकेण संनिहितसुख| साधनसामग्रीको निरुजो देवदत्तः, न चात्मैकत्वे मुक्तः, बहुतरबद्धत्वात्, संसारिजीवापेक्षया, इह यो बहुतरबद्धो नासौ मुक्त इति व्यवन्हियते, न चामुक्तः सुखमश्रुते, यथा सर्वाङ्गशीलितः पुमानन्यत्राङ्गुल्यत्रैकदेशात् , यश्च मुक्तो नासौ बहुतरोपनिबद्धो, न च स्व. | ल्पनिबन्धनो, यथाऽशीलितो विष्णुमित्र इति गाथार्थः // 2062-64 / / अपि चाद्वैतवादिन् ? 'जीव'इत्यादि // त्वपर्यन्तदेहमात्रव्यापी | जीवः, तद्गुणोपलन्वेः, घटवत् ,तन्मात्र इत्यर्थः, यश्च यत्रासन् न तस्य तत्र गुणोपलब्धिर्यथाऽमेरम्भसि, यद्वा तनुमात्रव्यापी जीवो
Loading... Page Navigation 1 ... 496 497 498 499 500 501 502 503 504