Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________ आध विशेषाव | समालोक्य 'क्रियमाणां निर्वय॑मानां 'महिमां ज्ञानोत्पादसमवसरणरचनालक्षणां, कै? देवैः' विबुधैः, कस!-जिनवरेन्द्रस्व' कोव्याचार्य है। मगवतो वीरस्य 'अर्थ'त्यत्रान्तरे इत्युक्तमेतत् 'एति' आगच्छति समवसरणं, यतः प्रथम उपाध्याय इत्यभिप्रायः / किनामेत्यत आह- गणधरः इन्द्रभूतिरिति, किंविशिष्टः सन् ? इत्यत आह-'अमर्षित: सकलसुरासुरेन्द्रमक्तिप्रचोदितामरप्ररचितोचमोचमभगवत्पूजाकर्णनो द्भुतविषमभीषणभृकुटिरित्यर्थः, किमित्यत आह-यतः 'अहंमानी' अहंमन्यः अहमेवास्यां त्रिलोक्यो विद्वानित्येवमवष्टम्मवान् , न // 476 // 13 // 476 // * कक्षेत्राकाशे द्वौ कमलाकरबन्धू केनचित्कदाचिदालोकिताविति मन्यत इति गाथाभिप्रायः। किं पुनर्मणतीत्याह-'मोत्तूणेत्यादि / / भो भो ब्राह्मणवराः! मां मुक्त्वा किमेष नागरलोकस्तस्य कस्यचित्पादमूलं घावति, ननु महत्कुतूहलं, कथयतात्र निवन्धनमिति, किं ब्रूत सर्वज्ञोऽसाविति ?, आ मैवं भूयोऽपि वक्ष्यथ, यतोऽन्योऽपि जानाति, सर्वमिति प्रक्रमाद्गम्यते, 'मयि स्थिते' मयि प्राणान् धारयति सति, कुतस्त्यमेतद् 1, असम्बद्धमेतत् , न बमल[द्वि]प्रदीपोधोतिताशेषसद नोदरोत्पन्नालपि (घोतापलापि) प्रदीपेनात्मलाभमासादयन्ति व्यवहारिब इति गाथामिप्रायः। सवैलक्ष्यमात्मगतम्-'धावेत्यादि / धावेत चायं जनस्तत्पादान्तिक मूर्खत्वाद्गतानुगतिकत्वात् , न हि लोकप्रवाहो हितमहितं वोररीकृत्य प्रवर्तते, अन्यत्रापि दृष्टत्वाद्विमवदारोहणवत्, मन्ये 'देवा' विबुधा बोद्धारो विमर्षितकारिणः 'कथं? केन विज्ञानातिशयेन 'अनेन लोकप्रवाहापेक्षया सर्वक्षेन 'विस्मयं नीता' एकाग्रमनःसमाधानता प्रापिताः, | येन 'सर्वज्ञधिया सत्यसर्वज्ञबुद्धया 'वन्दन्ते' त्रिविधकरणसमवधानादभिवादयन्ति 'संस्तुवन्ति च विचित्रजयमङ्गलमालाकलापैः, तदहो! महामोहाभिभूतिविस्फूर्जनमिति गाथाऽभिप्रायः। प्रकाशम्-'अहवेत्यादि ऋज्वमिप्रायः। तस्मात् किं ममानेनास्थानप्रयासेन', याविधावप्रमत्तो सवामीति, एवमुपशमावसरप्राप्तोऽपि प्रागुपाचतथाभूतकर्मपरिणतेः प्रतिपक्षविक्षोभिणवाभिमानाद् उद्मवत्कषायान
Loading... Page Navigation 1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504