Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 494
________________ गौतमगणधरः वृत्तौ विशेषाव षेधात् , अस्य भावना-इह यनास्तीत्युच्यते तस्य विद्यमानस्य सतः संयोगमा निषिध्यते, न पुनः सत्ता, नास्ति गृहे देवदत्त इव, कोव्याचार्य एतदुक्तं भवति-यत्र वचन विद्यमानयोरेव तयोः संयोगमात्रं प्रतिषिध्यते, संयोगप्रतिषेधेनेति / आदिशब्दात् 'समवायपडिसे हओ चि, इह यत्पतिषिध्यते तस्य विद्यमानस्य सतः समवायमात्र निषिध्यते, न सर्वथाऽस्तित्वं, तद्यथा-नास्ति स्वस्मस्तके विषाणं, एतदुक्तं भवति-यत्र क्वचन विद्यमानं विषाणं स्वमस्तके समवायवृत्या प्रतिषिध्यते समवायप्रतिषेधेनेति / तथा सामन्नाडिसेहओत्ति, // 49 // अत्रोदाहरणं-नास्त्यन्यश्चन्द्रमा इत्यत्र विद्यमानस्यैकचन्द्रमसो द्वितीयचन्द्रमसमन्तरेण सामान्यमपोह्यते एतदुक्तं भवति-सामान्य४ स्यानेकवृत्तित्वात् , अत्र चानेकत्वादर्शनात्सामान्यमात्रं निषिध्यते सामान्यप्रतिषेधेन / तथा 'विसेसपडिसेहओ'त्ति अत्रोदाहृतिः-न सन्ति घटप्रमाणा मुक्ताः, अत्रापि घटप्रमाणता ना निषिध्यते, नान्यत्किश्चित् , एतदुक्तं भवति-विद्यमानानामेव तासां घटप्रमाणलक्षणं विशेषमात्र निषिध्यते, न तु तदस्तितेति विशेषप्रतिषेधेनेति, अतो नास्त्यात्मेति भणता क्वचित्संयोगमात्रं निषिध्यते, सम. वायमात्रं वा सामान्यमानं वा विशेषमात्रं वेति चतुर्द्धा गतिः ?, किश्चातः, तत्र क्वचिदलोकादौ संयोगमात्रेणायं नास्तीतिसिद्धं साध्यने, चोद्यं तु परिहरिष्यति, एवं नेह रूपादयः समवेतास्तन्तुषु पट इवेतीप्यत एवेति / सामान्यप्रतिषेधस्त्विहासंभवी, अनन्तजीवव्यक्तिसद्भावाद , तत्सद्भावस्य च सामान्याविनाभूतत्वाद्, अद्वैतपक्षस्य च निषेत्स्यमानत्वात्, विशेषप्रतिषेधोऽपीष्यत एव, अलोकाकाशात्मप्रमाणानभ्युपगमात् , प्रयोगश्चायम्-अस्त्यात्मा प्रतिषिध्यमानत्वाद् उक्तेन प्रकारेण घटवत् खरविषाणवद्वेति, व्यतिरेकेण शुकशुकवेति, आह-एवं मत्रिलोकेश्वरताऽस्ति पञ्चमप्रतिषेधश्चेति, उच्यते-भवतोऽस्माभित्रिलोकेश्वरतासंयोगमात्रनिषेधोऽभिधीयते, न तु सर्वथेश्वरताभावः, स्वच्छात्रवृन्देश्वरताऽभ्युपगमात् , अथवा भवति हि तत्समवायमा निषिध्यते, तथा पञ्चमविशेषमात्रं निषि // 49 // 444 SAGAR F+ SAROKAR

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504