Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________ गौतमगणघा / // 486 // विशेषाव परदेहे कथमित्यत आह-'एव'मित्यादि // 'एक्मेव' आत्मशरीर इव परशरीरेऽपि गृहाण जीवं यदुतास्तीति, किंविशिष्टं ? विमाणकोखाचार्य / मयं, कि प्रत्यक्षतो ?, नेत्याह-अनुमानतः, तथाहि-परदेहेऽप्यस्ति जीवः प्रवृत्तिनिवृत्तिसदसद्भावादिताहितप्रवृत्तिनिवृत्तिदर्शनाव, वृचौ का स्वरूपं स्वात्मनीवेत्येवमादि स्वधियाऽनुसतव्यं, व्यतिरेकेण गवासुदेहादाविति गाथार्थः॥२०४३।। अनुमानपूर्वपक्षं प्रत्यनुभाषयत्राह | 'जं चेत्यादि 'जं च मनसि न लिंगेण सोऽणुमेयो त्ति, केन निबन्धनेन ?, उच्यते 'न लिंगेहिं समं जओ लिंगी पुरा // 486 // स गहिओं, साधर्म्यदृष्टान्तमाह-संग ससेण व समन्ति / तत्र प्रतिविधीयते-'सोऽणेगन्तो'इत्यादि // असावनेकान्तो यदुत लिङ्ग लिङ्गिनोः सम्बन्धग्रहे उत्तरकालं तल्लिङ्गदर्शनात्तदनुमितिरिति, किं वाङ्मात्रेण ?, नेत्याह-'जम्हा गहोऽणुमेयो सरीरंमित्ति, अस्मिन् शरीरे ग्रहस्तल्लिङ्गदर्शनाद्, ग्रहलिङ्गाङ्गधूननविकटगमनभ्रूत्क्षेपकृतोपहाराद्युपलब्धेः सकाशात्, किंविशिष्टः ? इत्याह-लिङ्गैः। सार्द्धमदृष्टपूर्वोऽपि अविनाभावग्रहणमन्तरेणापीत्यर्थः॥ एवं ग्रहमिवात्मानमनुमास्याम इति को निवारयिता ?, वायुनाऽस्मिन्नेने भवन्तीति वक्तेति चेत्, न, वातिकमयात् तद्गमने शालशिखरादिभङ्गदर्शनं, एवं वक्तुमयुज्यमानत्वात्, यद्येवं ततः शशाख्यलिङ्गोपलक्षित शशविषाणमप्यनुमेयं सम्बन्धानहाविशेषाद्, उच्यते, अत एवानेकान्त एकस्यानुमीयमानत्वात् अपरस्य त्वननुमीयमानत्वादिति गाथार्थः // 2044-45 // इदं चानुमानम् देहस्सास्थि विहाया पइनिययागारओ घडस्सेव / अक्खाणं च करणओ दंडाईणं कुलालो व्व // 2046 // अथिदियविसयाणं आयाणादेयभावओऽवस्सं / कम्मार इवादाया लोए संडासलोहाणं // 2047 // भोत्ता देहाईणं भोजत्तणओ नरोव्व भत्तस्स | संघायाइत्तणओ अत्थि य अत्थी घरस्लेव // 2048 // HASARA SARAS
Loading... Page Navigation 1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504