Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 491
________________ विशेषाव कोव्वाचार्य गौतमगणधर: // 487 // // 487 // FASHROESA RIA जो कत्ताइ स जीवो सज्झविरुद्धोत्ति ते मई होजा। मुत्ताइपसंगाओ तं न संसारिणोऽदोसो // 2049 // अथिच्चिय तेजीवो संसयओसोम्म थाणुपुरिसोव्व।जं संदिद्धं गोयम!तं तत्थऽन्नत्थ वत्थि धुवं // 2050 // एवं नाम विसाणं खरस्स पत्तं न तं खरे चेव / अन्नत्थ तदत्थि च्चिय एवं विवरीयगाहेवि // 2051 / / अस्थि अजीवविवक्खो पडिसेहाओ घडोघडस्सेव / नत्थि घडोत्ति वजीवत्थित्तपरो नत्थिसहोऽयं // 2052 // असओ नत्थि निसेहो संजोगाइपडिसेहओ सिद्धं / संजोगाइचउकपि सिद्धमत्थंतरे निययं // 2053 / / जीवोत्ति सत्थयमिणं सुद्धत्तणओ घडाभिहाणं व / जेणऽत्येण सयत्थं सो जीवो अह मई होज // 2054 // अत्थो देहोचिय से तं नो पज्जायवयणमेआओ। नाणाइगुणो य जओ भणिओजीवो न देहोत्ति॥२०५५।। 'देह' इत्यादि // यदादिमत् प्रतिनियताकारश्च तद्विद्यमानकर्तृकं दृष्टं, यथा घटस्तथा च देहस्तस्मात्तथेति, व्यतिरेकेणाप्रादिविकारादयः, किं देहस्यैव !, नेत्याह-'अक्षाणां च इन्द्रियाणां च, तथा च विद्यमानाधिष्ठातृकाणीन्द्रियाणि करणवाद्विवक्षितदण्डादिवद्, व्यतिरेकेण त्वाकाशमिति गाथार्थः // 2046 / / तथा-'अत्थी'त्यादि // अस्त्यवश्यमादाता इत्यत्र र सम्बन्धः, इन्द्रियस्य विषयस्य चादानादेयभावाद, लोए कम्मार इव संडासलोहाणं करणकम्माणति, यच्च अविद्यमानादाटकं न तत्र तद्भाबो, यथा खे इति गाथार्थः॥२०४७॥ 'भोत्ता' इत्यादि / देहादीनां भोक्ता विद्यते, भोग्यत्वाद्भक्तस्येव, व्यतिरेकेण न |C किञ्चित, 'अत्थि य अत्थी' ति विद्यमानस्वामिकमिदं शरीरं, 'संघातादित्तणओ'त्ति संघातत्वाद् गृहवत्, व्यतिरेकेण खरविषा|गं, आदिशब्दादस्यामेव प्रतिज्ञायां मूर्तिमच्चादेन्द्रियकत्वाच्चाक्षुषत्वादित्यादयोऽपि हेतवो दृश्याः, किंवत् 1, कुलालवदिति गाथार्थः

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504