Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 486
________________ र गणघर: वृत्तौ ||482 // विषादयस्माचागमाः सर्व एव परस्परविरोधिनः अतोपि संशयो मे युक्तः, यथाहुरेके-"एतावाने पुरखो, यावानिन्द्रियगोचरः। कोव्याचाये है भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः // 1 // " तयाऽन्ये प्राहु:-"विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, | न प्रेत्यसञ्जास्ति', तथा 'न रूपं भिक्षवः पुद्गलः" इति / तथाऽस्तित्वप्रतिपत्तय:-"न ह वै सशरीरस्य प्रियाप्रिययोरपहति |रस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः" इति, “अग्निहोत्रं जुहुयात्स्वर्गकामः" इति, अस्ति पुरुषः अकर्ता निर्गुणो भोक्ता // 482 // | चिद्रूप इत्यतोऽविश्वासः, एवं चाशङ्कसे-उपमानगम्योऽपि न भवति, यतस्तस्येदं लक्षणं-सादृश्यसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति, यथा गवयदर्शनं गोस्मरणस्येति, तदगम्यत्वं च तस्य सदृशविषयीभूतादर्शनेनान्यत्र प्रहीति(तीत्य)हेतुत्वात्, न चेहान्यः कश्चित् त्रैलोक्येऽप्यात्मानुकारी भावोऽस्ति यदर्शनादात्माऽभ्युपगम्यमानवृत्तिः स्यात्, कालाकाशदिगादीति चेत्, न, तेषामप्येतदंघ्रिबद्धत्वात, एवं चाशङ्कसे-न पुनरर्थापत्तिसाध्योऽप्यसौ, न को हि नाम दृष्टः श्रुतो वाऽर्थस्तमन्तरेण न सिद्धः?, अग्नेर्हि दाहकशक्तिपरिकल्पनं न्याय्यं, | | तामन्तरेण दारुणि भस्मानुपलम्भप्रसङ्गादित्येवमादि, अतः 'सव्वप्पमाणविसयातीतो जीवः' भावोपलम्भकप्रमाणपञ्चकविषया| तीतत्त्वेन प्रतिषेधसाधकामावाख्यषष्ठप्रमाणविषयीकृतत्वादिति, एवं ते-तब 'बुद्धिः मतिरिति पूर्वपक्षः॥ तदेवं तत्संशयमाज्ञाय | छिन्दनाह- 'गोयमेंत्यादि / हे आयुष्मन् ! गौतम! प्रत्यक्ष एवायमात्मा, किमत्रान्येन साधनेन, कथमित्यत आह-यदेतत्सं| शयादिविज्ञानं, एतत् ननु भवतोऽपि प्रत्यक्षं , स्वसंवेदनसिद्धत्वात्, आत्मनश्च ज्ञानानन्यत्वात्, अन्यत्वे च विवक्षितममातुरिव भवतोऽपि यथाविवक्षितेऽपरिच्छेदप्रसङ्गात्, प्रत्यक्षोऽपि साध्य इति चेदुच्यते-प्रत्यक्षं च न साध्यं, प्रमाणान्तरेणेत्युत्सर्गेण, यथा शरीरे सुखदुःखादि, एतदुक्तं भवति-यथा सुखदुःखादय औदयिका अभिन्नाधिकरणा ज्ञाने गृह्यमाणाः प्रत्यक्षसिद्धत्वान साध्याः, एवमा RERAKARORA स्व PANCHAR

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504