Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 439
________________ विशेषाव० कोव्याचार्य वृत्ती // 435 // HARASHES | चोक्तं 'अभिधेयवल्लिङ्गवचनानी ति, अथवा सामायिकवतः स्त्रीपुंनपुंसकलिङ्गत्वात्तत्परिणामानन्यत्वाच्च सामायिकार्थरूपस्यापि त्रिलिङ्गत्वमतविलिङ्गतामस्याधिकुरुत इति गाथार्थः॥१५२२॥ 'उज्जुसुए'त्यादि / ऋजुसूत्रो नयो निर्देष्ट्रवशेन-अभिधातृबलेन 'सामाइयं | निर्देशे नय विचार: विणिहिसइ'त्ति सामायिकनिर्देशमनुमन्यते, वक्त्रधीनत्वात्तत्पर्यायत्वाच्च विज्ञानवदिति गाथार्थः // 1523 // प्रयोगः 'कर'इत्यादि / / वक्तृखामिकं वचनं करणत्वान्मन इव, तथा वक्तुर्वचनं व्यपदिश्यते स्वपर्यायत्वाद् घटरूपादिवत् / तथा वयो वयंतस्स नान्यस्य स्वाधीनत्वात् , तद्विवक्षाभावभावित्वादित्यर्थः, स्वधनवदिति गाथार्थः॥१५२४॥ 'तहे'त्यादि ॥'तस्स तयंति पक्षः, कुतः ? इत्याह-मूक्त // 435 // दुरुक्ताभ्यां तस्यवानुग्रहोपघातदर्शनात् , इह यस्य यन्निमित्तावनुग्रहोपघातौ तत्तस्यात्मीयमिति प्रतिजानीमहे, तद्यथेन्द्रियं, इत्थं चैतद्, इतरथा-अन्यथार्थपर्यायत्वे वचनस्याकृताभ्यागमो मवेत् जिह्वायाः, कयोः, अनुग्रहोपघातयोः, एतदुक्तं भवति-वस्तृधर्म एव हि वचने | सत्येवं जिह्वाया अकृताभ्यागमो न भवति, अर्थधर्मके त्वकृताभ्यागमः, इत्येवमादि स्वधियात्राभ्यूह्य वक्तव्यमिति गाथार्थः॥१५२५।। | पर आह-निद्दीत्यादि।नणु तयं वयणं जुतं घडमाणयं निर्देश्यधर्मतयाऽपि, न केवलमभिधातृधर्मतयैव, कुत इत्यत आह-निहिस्स|वि कस्सई उवघायादिदो ति, तथाहि-वध्यतामयं चौर इत्युक्ते मुच्यतां वाऽयमित्युक्तौ चौरस्य विषादाश्वासौ स्यातामित्यतोऽयमनेकान्त इति, उच्यते, नानया प्रत्याशया प्राणाः समाश्वासनीयाः, यतस्तावाश्वासविषादौ तस्य 'स्वकरणात्' स्वश्रोत्राद्भवतो, न3 तद्वचस्तः, इतरथा तद्वचनभवने तयोस्तौ स्थाणोरपि भवेतां, न च भवतः, अकरणत्वात्तस्येति गाथार्थः॥१५२६॥ अपि च-अर्थपर्यायवचनवादिन् ! 'सरे'त्यादि। खरनामकर्मोदयजनितं वचनं, अतश्च वक्तपर्यायस्तत्सामान्यविवक्षायां सत्यां नामप्रत्ययत्वाद् देहवत्, उपचयमाह-अभावाभिधानात् , एतदुक्तं भवति-अभाव उच्यते, यदि च तत्पर्यायो वचनं स्यात्ततोऽसावपि मावः स्याद् वचनाश्रय AGROUNCARRO RSCIOUS

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504