Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 440
________________ विशेषाव कोव्याचार्य वृत्ती // 436 // ***%ARSHAN त्वाद्भवदभिप्रायेण घटवत् , तस्मान्न वस्तुधर्मो वचनं, अपि तु वक्तृधर्म इति गाथार्थः॥१५२७॥ अभ्युपगम्याप्याह-'भावम्मी- निर्देशे नयत्यादि / 'भावम्मिवित्ति भावेऽपि वस्तुधर्मतायां वचनस्य तदर्थप्रतीतिजनकमितिकृत्वा विकल्प्यते 'त' ति तद्वचनं तंति तं विचारः | वाच्यमर्थ सम्बन्धं वा पगासेजा असंबद्धं वेति द्वयी गतिः, यदि संबद्धं चतुर्थसमये भुवनव्यापित्वात्सर्वेषां श्रोतृणां तं प्रकाशयतु, | संबद्धत्वाविशेषा, सिद्धान्तावलम्बित्वेऽपि च नयतैवास्य, न दुर्णयता, आचार्यवचनप्रामाण्यादिति गाथार्थः // 1528 // द्वितीयं // 436 // विकल्पमधिकृत्याह-'निव्वी त्यादि // नापि द्वितीये तद्वस्तु प्रकाशयेद् , विज्ञानादन्यत्वे सत्यसम्बद्धत्वात्प्रदीपवत् , यथाहि-प्रदीपो विज्ञानादन्यत्वे सत्यसम्बद्धानावभासयेदेवमेतदपि, अथ चेद् विज्ञानादन्यत्वे सत्यसम्बद्धमपि भासयेत् ततः सर्व भासयतु, असंब-2 | द्धत्वाविशेषादिति गाथार्थः // 1529 // अत्राह-ननूक्तं वचनमर्थादात्मलामं लभते प्रदीपवत् अतः कथमर्थपरिहारेणेदं वक्तुरेवेति | श्रद्दध्महे ?, उच्यते-'जइवी'त्यादि / 'जइवि निमित्तं सामण्णं' यद्यपि निमित्तं कारणं सामान्यं-तुल्यं, वचनस्येति गम्यते, किं तदित्याह-वचनीयवक्तृबाह्याभ्यन्तरं यथासङ्खयं, समासस्त्विदानी सुखोनेयः, तथाऽपि किमित्याह-वक्ता तथाऽपि प्रधानो वर्चते, स्वामित्वमङ्गीकृत्याभ्यन्तरनिमित्तत्वादिति गाथार्थः // 1630 // 'सद्दों इत्यादि // शब्दयतेऽनेनेति शब्दः, असौ निर्देश भणति'वरनमिच्छति, किंविशिष्टमित्याह-'समानलिङ्गं' निर्देश्यनिर्देष्ट्रसदृशं वाच्यवाचकतुल्यमितियावत् / अनभिमतप्रतिषेधमाह-'विसदृशं' | असमानलिङ्ग 'अवस्तु' तुच्छ, निर्देश भणतीति वर्तते / आद्यपदस्योपपत्तिमाह-'उपयुक्तः तदर्पितान्तःकरणः 'निर्देष्टा' वक्ता 'निर्देश्यात् अभिधेयाद् 'यत:' यस्माद् 'अनन्या' संलुलितः, तेन एतदुक्तं भवति-पुंसः पुमांसं भणतः पुंनिर्देश एव, स्त्रियः स्त्रियमभिदधत्याः स्त्रीनिर्देश एव, नपुंसकस्य नपुंसकमभिदधानस्य नपुंसकनिर्देश एव, उक्तयुक्तेः, एवं तावत्स्वस्थानत इति गाथार्थः //

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504