Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 377
________________ विभक्त्यर्थनिर्णये 1 स्थ्यात् प्रकाशस्थाननुगमापत्तेश्च । तस्मात्प्रथमावय बावच्छेदेन लौकिकं चाचुषं प्रत्यक्षं वा प्रकाश: प्रथमत्वमवयवानां तु स्वारस्यारम्भकावयवाधिकरणसमयध्वंसानधिकरगा समयवतित्वमिदमेव मूलत्वं हैमवतश्च गङ्गावयवस्य स्वोत्पादकसमयवर्तितया तथाखं देशान्तरौयस्य तु हैमवताधिकरणसमयध्व' साधिकरसमयवर्तितया न तथात्वमिति । एवं वृचमूलस्यापि मध्यथाखाद्यपेचया प्रथमत्वमिति एवं हिमवतो गङ्गा प्रभवतीत्यत्र दर्शितः प्रभवत्यर्थः विषयत्वस्वरूपं कर्तृत्वं तिङर्थः पञ्चम्याः प्रकाशान्वधिकर्तृघटितसंबन्धावच्छिन्नमाधेयत्वमर्थस्तथा च हिमवतः प्रथमावयवावच्छिन्नस्य चाक्षुषस्य वा विषयो गगेच्यन्वयबोधः दर्शिते प्रभवत्यर्थे प्रथमत्वमवयव एव विवक्षितमतो हिमवतो गङ्गा प्रभवति काश्मोरेभ्यो वितस्ता प्रभवति प्रथमत उपलभ्यत इत्यर्थ इति काशिका अ प्रथमत्वस्य धात्वर्थविशेषणत्वे प्रथममिति स्यान्न तु तस्यन्तप्रयोगस्त सेरवच्छिन्नत्वमर्थः पृष्टतो गरुडध्वज इति दर्शनात् अवच्छिन्नत्वं तु प्रकृते स्वरूपसंबन्धविशेषः वि. षयित्वं वेत्यन्यदेतत् । अथ वा पञ्चम्या हेतुत्वमर्थः श्रत एव प्रभवत्यस्मादिति प्रभव इति काशिका । हैतुत्वं च दैशिकं बोध्यं प्रथमावयवाधीनस्य दर्शितप्रकाशम्य प्रयोजकता प्रथमावयवसत्ताप्रयोजकस्य हिमवत इति अत एव क्षेत्राच्छालिः वृक्षात्पुष्पं वा प्रभवतीति न प्रयोग: शालिपुष्पयोर्मलटन्तयोः प्रथमावयवयोः क्षेत्रवृक्षाभ्यामन्यत्रापि परंणानयने सति संयोगसम्भवात् ३६३ 0

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488