Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
पञ्चमीविभक्तिविचारः। स्वाभावस्य नञा बोधनसम्भव इति चेन्मैवं यतो म. माजन्यत्वविशिष्टविषयितासंसर्गेण लिङ्गविशिष्टज्ञानस्य लिङ्गपदलक्ष्यस्यार्थतो लिङ्गविषयकज्ञानत्वावच्छिन्नस्य ज्ञानविधेयताविशेषेण ज्ञानेऽन्वय इति द्रव्यत्वप्रमानिठहेतुताया निरूपितवहिविधेयताकज्ञानत्वावच्छिन्नजन्यत्त्वस्य व्यधिकरणसंबन्धतया तत्संबन्धावच्छिन्नप्रतियोगिताकाभावो वहिगुणोभयानुमितो वहिवि. धेयकत्वावच्छेदेन ना बोध्यते बाधकाभावात् । वस्तुतस्तु पञ्चम्या जन्यत्वमर्थोऽस्तु लिङ्गप्रमाया लिङ्गविषयकज्ञानत्वावच्छिन्ननिरूपितत्वेन संबन्धे नान्वयस्तादृशजन्यत्वस्य स्वरूपेण लक्ष्ये साध्यजानेस्वयो व्य त्यत्तिवैचित्र्येण विधयितासंबन्धावच्छिन्नजन्यतावच्छेदकतया साध्येऽन्वेतौति ज्ञानविधे यसाध्यस्य लक्ष्यत्वे तु तादृशजन्यत्वस्य स्वरूपेण ज्ञानेऽवच्छेदकतया साध्ये तदिधेयतायां वाऽन्वय इति द्रव्यत्वप्रमाजन्य त्वावच्छेदकतासंबन्धावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावो ना साध्ये तविध यतायां वा बोध्यत इति दर्शितोद्देश्यतासंबन्धः साध्यज्ञानस्य ज्ञानविधे यसाध्यस्य च तुल्य इति तदन्वय जहनीय इति दर्शितसंसर्गेण लिङ्गप्रमानिष्ठहेतुतायाः साध्यविध यताविशेषणज्ञानेन्वयोपगमे तु ध - मादग्निमानित्यादिपक्षवाचकपदासमभिव्याहृतवाक्येऽपि नान्वयबोधानुपपत्तिः न वा गन्धाच्छब्दाहा न स्नेहवानित्यादिपक्षासमभिव्याहृतवाक्ये निषेधप्रतीत्यनुपपत्तिः । अथ वा साध्वपदस्य साध्यज्ञाने लक्षणा तत्र लिप्रमानिष्ठहेतुताया दर्शितसंसर्गेणैवान्वयः साध्यज्ञानस्य

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488