Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 471
________________ विसक्त्यर्थनिर्णये। तयोरपि तिङर्थक निवर्तमानत्वयोरिव लिडथै बलवदनिष्टाननुबन्धित्वेष्टसाधनत्वयोरिव परस्परान्वयस्य व्युत्पत्तिमिद्धत्वात् एवं नराणां नरेषु वा क्षत्रियः शुरतम इत्यादौ भेदप्रतियोगितावच्छेदकधर्मः प्रक त्यर्थतावच्छेदकसामानाधिकरण्यं च षष्ठीसप्तम्योरर्थ: तत्व दर्शितसामानाधिकरण्यं भेदप्रतियोगितोवच्छेदकधर्मन्वेति तथान्वितः स धर्मः क्षत्रियादावपरपदा न्वेति भेदे प्रकृत्यर्थतावच्छेदकनरत्वादौ च विभक्त्यर्थेकदेशे प्रकृत्यर्थस्याधेयतयाऽन्वयः क्षत्रियादौ विशेषणपदार्थस्य . वरतमादेः तादात्म्येनान्वय: शौर्यादिधर्मस्वरूस्य वि-. ' शेषणस्य संबन्धान्तरेण तथा च नरवृत्तिनरत्वसमाना‘धिकरणो नरत्तिभेदप्रतियोगितावच्छेदको यस्तहान् क्षत्रियः शूरतम्म इत्यन्वयबोधः । नराणां नरेषु वा क्षलिये शौयं क्षत्रियम्यायधजीवनमित्यादौ दर्शितनि र्धारणान्वितस्य क्षत्रियस्याधेयत्वं शौयें संबन्ध प्रायुधजीवने चेति पत्र भेदप्रतियोगितावच्छेदकोऽन्वयितावच्छेदकीभूतयधर्मावच्छेदेन भासते भेदप्रतियोगितावपछेदकत्वेन स एव धर्मो भासते यथा सत्तावन्ति सर्वाणि निखिलजातिव्यापकजातिमन्ति सकलजातिव्यापकजातिमन्ति सत्तावन्ति वेत्यादौ सकलजातिव्यापकजातित्वेन सक्लेव भासते तथा प्रकृते क्षत्रियत्वादि रन्वयितावच्छेदक एव भेदप्रतियोगितावच्छेदकत्वेन भासत इति व्युत्पत्तिरत एव क्षत्रियस्य क्षत्रियनिष्ठभदप्रतियोगितावच्छेदकीभूत क्षत्रियवैश्योभयत्ववत्त्वेऽपि क्षबियाणां क्षत्रियः शूर इत्यादिको न प्रयोगः न वा

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488