Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
सप्तमीविभक्तिविचारः। धेयतयाऽन्वयः । एवमद्य भोक्ता हाहे हाहाहा भोक्तत्यादी हाहव्यापकटत्यत्यन्ताभावप्रतियोगिभोक्र भिन्नोऽद्य भोता। अथ वा तथाविधात्यन्ताभावप्रतियोगिभोक्तत्ववदभिनोऽध भोक्ता इत्यन्वयबोधः । एवं इहस्थोऽयं क्रोशे कोशाहा लक्ष्यं विध्यतीत्यादौ कोशव्यापकत्त्यत्यन्ताभावप्रतियोगि यल्लच्या भिन्नमधिकरणं लक्ष्य निरूपितमाधेयत्वं वा तह,त्तिस्तहान्वा योऽवयव विभागस्तदनुकूलव्यापारकर्ताऽयमित्यन्वयबोध: । दूत्यं च प्रतिदिनं भुझाने हे हाहाहा भोक्तेति न प्रयोगः न वा एकप्रहारेणु पादकोशाधं च लक्ष्यं विध्यति पुरुष कोशाहा लक्ष्यं विध्यतीति प्रयोगः । अत्यन्ताभावे व्यापक वृत्तित्वे प्रकृत्यर्थस्यान्वयोपगमात् स्नानादिकालावच्छेदेन हाहनिष्ठात्यन्ताभावप्रतियोगिभोक्तत्वस्य प्रतिदिनं भुञ्जाने सत्त्वान्न दर्शितप्रयोगः । कर्तृशक्तिमध्य एव कालः । गिरेः कोश कोशाहा वनं गच्छति विहग इत्यादौ कमांपादनयोर्मव्ये देशः पाटलिपुवेश्वरः विंशतो योजनेषु विंशतेोजनेभ्यो वा काशीस्थाय ददातीत्या दौ कट संप्रदानयोर्मध्ये देश: । शिखरादुपत्यकायां कोशे कोशाहा पतति शिलत्यादावपादानाधिकरणायोमध्ये देश: कराकारकान्तरयोर्मध्ये देशोऽपि न भवति । एवमन्यत्नापि कारकयोमध्ये देशः कालश्च बोध्य इति । शाब्दिकास्तु "तदस्मिन्नधिक मि"ति “यस्मादधिकमि"तिसूवनिर्देशादधिकशब्दयोगे सप्तमीपञ्चम्या विशिष्येते अतो लोके लोकाहाऽधिको हरिरित्यादौ सप्तमौ पञ्चमी च साधुरित्याहुः । तच्चिन्त्यं लोकेऽधिको हरिरित्यादौ निर्धारण सप्तम्थुपपत्तेः लोकादधिको हरिरित्यादी "प

Page Navigation
1 ... 482 483 484 485 486 487 488